Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 tasmāt sahasrasenāpati rgatvā tamaprākṣīt tvaṁ kiṁ romilokaḥ? iti māṁ brūhi| so'kathayat satyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 तस्मात् सहस्रसेनापति र्गत्वा तमप्राक्षीत् त्वं किं रोमिलोकः? इति मां ब्रूहि। सोऽकथयत् सत्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তস্মাৎ সহস্ৰসেনাপতি ৰ্গৎৱা তমপ্ৰাক্ষীৎ ৎৱং কিং ৰোমিলোকঃ? ইতি মাং ব্ৰূহি| সোঽকথযৎ সত্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তস্মাৎ সহস্রসেনাপতি র্গৎৱা তমপ্রাক্ষীৎ ৎৱং কিং রোমিলোকঃ? ইতি মাং ব্রূহি| সোঽকথযৎ সত্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တသ္မာတ် သဟသြသေနာပတိ ရ္ဂတွာ တမပြာက္ၐီတ် တွံ ကိံ ရောမိလောကး? ဣတိ မာံ ဗြူဟိ၊ သော'ကထယတ် သတျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tasmAt sahasrasEnApati rgatvA tamaprAkSIt tvaM kiM rOmilOkaH? iti mAM brUhi| sO'kathayat satyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:27
4 अन्तरसन्दर्भाः  

tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasenāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ romilokaṁ praharttuṁ yuṣmākam adhikārosti?


enāṁ kathāṁ śrutvā sa sahasrasenāpateḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa romiloka etasmāt sāvadhānaḥ san karmma kuru|


tataḥ sahasrasenāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāpto'smi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्