Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 enāṁ kathāṁ śrutvā sa sahasrasenāpateḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa romiloka etasmāt sāvadhānaḥ san karmma kuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 एनां कथां श्रुत्वा स सहस्रसेनापतेः सन्निधिं गत्वा तां वार्त्तामवदत् स रोमिलोक एतस्मात् सावधानः सन् कर्म्म कुरु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 এনাং কথাং শ্ৰুৎৱা স সহস্ৰসেনাপতেঃ সন্নিধিং গৎৱা তাং ৱাৰ্ত্তামৱদৎ স ৰোমিলোক এতস্মাৎ সাৱধানঃ সন্ কৰ্ম্ম কুৰু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 এনাং কথাং শ্রুৎৱা স সহস্রসেনাপতেঃ সন্নিধিং গৎৱা তাং ৱার্ত্তামৱদৎ স রোমিলোক এতস্মাৎ সাৱধানঃ সন্ কর্ম্ম কুরু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဧနာံ ကထာံ ၑြုတွာ သ သဟသြသေနာပတေး သန္နိဓိံ ဂတွာ တာံ ဝါရ္တ္တာမဝဒတ် သ ရောမိလောက ဧတသ္မာတ် သာဝဓာနး သန် ကရ္မ္မ ကုရု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 EnAM kathAM zrutvA sa sahasrasEnApatEH sannidhiM gatvA tAM vArttAmavadat sa rOmilOka EtasmAt sAvadhAnaH san karmma kuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:26
5 अन्तरसन्दर्भाः  

tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasenāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ romilokaṁ praharttuṁ yuṣmākam adhikārosti?


tasmāt sahasrasenāpati rgatvā tamaprākṣīt tvaṁ kiṁ romilokaḥ? iti māṁ brūhi| so'kathayat satyam|


itthaṁ sati ye prahāreṇa taṁ parīkṣituṁ samudyatā āsan te tasya samīpāt prātiṣṭhanta; sahasrasenāpatistaṁ romilokaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhet|


yihūdīyalokāḥ pūrvvam enaṁ mānavaṁ dhṛtvā svahastai rhantum udyatā etasminnantare sasainyohaṁ tatropasthāya eṣa jano romīya iti vijñāya taṁ rakṣitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्