Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 parasmin divase paule'smābhiḥ saha yākūbo gṛhaṁ praviṣṭe lokaprācīnāḥ sarvve tatra pariṣadi saṁsthitāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 परस्मिन् दिवसे पौलेऽस्माभिः सह याकूबो गृहं प्रविष्टे लोकप्राचीनाः सर्व्वे तत्र परिषदि संस्थिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 পৰস্মিন্ দিৱসে পৌলেঽস্মাভিঃ সহ যাকূবো গৃহং প্ৰৱিষ্টে লোকপ্ৰাচীনাঃ সৰ্ৱ্ৱে তত্ৰ পৰিষদি সংস্থিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 পরস্মিন্ দিৱসে পৌলেঽস্মাভিঃ সহ যাকূবো গৃহং প্রৱিষ্টে লোকপ্রাচীনাঃ সর্ৱ্ৱে তত্র পরিষদি সংস্থিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ပရသ္မိန် ဒိဝသေ ပေါ်လေ'သ္မာဘိး သဟ ယာကူဗော ဂၖဟံ ပြဝိၐ္ဋေ လောကပြာစီနား သရွွေ တတြ ပရိၐဒိ သံသ္ထိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 parasmin divasE paulE'smAbhiH saha yAkUbO gRhaM praviSTE lOkaprAcInAH sarvvE tatra pariSadi saMsthitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:18
12 अन्तरसन्दर्भाः  

teṣāṁ dvādaśapreṣyāṇāṁ nāmānyetāni| prathamaṁ śimon yaṁ pitaraṁ vadanti, tataḥ paraṁ tasya sahaja āndriyaḥ, sivadiyasya putro yākūb


barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|


pitaro dvāramāhatavān etasminnantare dvāraṁ mocayitvā pitaraṁ dṛṣṭvā vismayaṁ prāptāḥ|


tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān


paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|


tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|


tataḥ preritā lokaprācīnāśca tasya vivecanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|


paulo milītād iphiṣaṁ prati lokaṁ prahitya samājasya prācīnān āhūyānītavān|


adya kevalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān eṣā kathā bhavatā jñātuṁ śakyate;


kintu taṁ prabho rbhrātaraṁ yākūbañca vinā preritānāṁ nānyaṁ kamapyapaśyaṁ|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


īśvarasya prabho ryīśukhrīṣṭasya ca dāso yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskṛtya patraṁ likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्