Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 kiṇvaśūnyapūpotsavadine ca gate sati vayaṁ philipīnagarāt toyapathena gatvā pañcabhi rdinaistroyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किण्वशून्यपूपोत्सवदिने च गते सति वयं फिलिपीनगरात् तोयपथेन गत्वा पञ्चभि र्दिनैस्त्रोयानगरम् उपस्थाय तत्र सप्तदिनान्यवातिष्ठाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিণ্ৱশূন্যপূপোৎসৱদিনে চ গতে সতি ৱযং ফিলিপীনগৰাৎ তোযপথেন গৎৱা পঞ্চভি ৰ্দিনৈস্ত্ৰোযানগৰম্ উপস্থায তত্ৰ সপ্তদিনান্যৱাতিষ্ঠাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিণ্ৱশূন্যপূপোৎসৱদিনে চ গতে সতি ৱযং ফিলিপীনগরাৎ তোযপথেন গৎৱা পঞ্চভি র্দিনৈস্ত্রোযানগরম্ উপস্থায তত্র সপ্তদিনান্যৱাতিষ্ঠাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိဏွၑူနျပူပေါတ္သဝဒိနေ စ ဂတေ သတိ ဝယံ ဖိလိပီနဂရာတ် တောယပထေန ဂတွာ ပဉ္စဘိ ရ္ဒိနဲသ္တြောယာနဂရမ် ဥပသ္ထာယ တတြ သပ္တဒိနာနျဝါတိၐ္ဌာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kiNvazUnyapUpOtsavadinE ca gatE sati vayaM philipInagarAt tOyapathEna gatvA panjcabhi rdinaistrOyAnagaram upasthAya tatra saptadinAnyavAtiSThAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:6
18 अन्तरसन्दर्भाः  

tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|


tasyetthaṁ svapnadarśanāt prabhustaddeśīyalokān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādeśaṁ gantum udyogam akurmma|


tasmād gatvā mākidaniyāntarvvartti romīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatropasthāya katipayadināni tatra sthitavantaḥ|


tasmāt te musiyādeśaṁ parityajya troyānagaraṁ gatvā samupasthitāḥ|


yataḥ paula āśiyādeśe kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkṛtavān; yasmād yadi sādhyaṁ bhavati tarhi nistārotsavasya pañcāśattamadine sa yirūśālamyupasthātuṁ matiṁ kṛtavān|


ete sarvve 'grasarāḥ santo 'smān apekṣya troyānagare sthitavantaḥ|


tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścātte pavitreṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ|


pare 'hani paulastasya saṅgino vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ekasya gṛhaṁ praviśyāvatiṣṭhāma|


tato'smāsu tatratyaṁ bhrātṛgaṇaṁ prāpteṣu te svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ romānagaram pratyagacchāma|


paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagare kliṣṭā ninditāśca santo'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnena yuṣmān īśvarasya susaṁvādam abodhayāma|


yad ācchādanavastraṁ troyānagare kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamaye tat pustakāni ca viśeṣataścarmmagranthān ānaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्