Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:34 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

34 kintu mama matsahacaralokānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad etad yūyaṁ jānītha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 किन्तु मम मत्सहचरलोकानाञ्चावश्यकव्ययाय मदीयमिदं करद्वयम् अश्राम्यद् एतद् यूयं जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 কিন্তু মম মৎসহচৰলোকানাঞ্চাৱশ্যকৱ্যযায মদীযমিদং কৰদ্ৱযম্ অশ্ৰাম্যদ্ এতদ্ যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 কিন্তু মম মৎসহচরলোকানাঞ্চাৱশ্যকৱ্যযায মদীযমিদং করদ্ৱযম্ অশ্রাম্যদ্ এতদ্ যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ကိန္တု မမ မတ္သဟစရလောကာနာဉ္စာဝၑျကဝျယာယ မဒီယမိဒံ ကရဒွယမ် အၑြာမျဒ် ဧတဒ် ယူယံ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 kintu mama matsahacaralOkAnAnjcAvazyakavyayAya madIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:34
9 अन्तरसन्दर्भाः  

tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ekavṛttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarot|


svānugatalokānāṁ tīmathiyerāstau dvau janau mākidaniyādeśaṁ prati prahitya svayam āśiyādeśe katipayadināni sthitavān|


tataḥ sarvvanagaraṁ kalahena paripūrṇamabhavat, tataḥ paraṁ te mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhṛtvaikacittā raṅgabhūmiṁ javena dhāvitavantaḥ|


anena prakāreṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralokānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam etatsarvvaṁ yuṣmānaham upadiṣṭavān|


karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyate dūrīkṛtaiḥ sahyate ninditaiḥ prasādyate|


he bhrātaraḥ, asmākaṁ śramaḥ kleेśaśca yuṣmābhiḥ smaryyate yuṣmākaṁ ko'pi yad bhāragrasto na bhavet tadarthaṁ vayaṁ divāniśaṁ pariśrāmyanto yuṣmanmadhya īśvarasya susaṁvādamaghoṣayāma|


mama saṅginaḥ savve tvāṁ namaskurvvate| ye viśvāsād asmāsu prīyante tān namaskuru; sarvveṣu yuṣmāsvanugraho bhūyāt| āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्