Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 kintu mayā bandhanaṁ kleśaśca bhoktavya iti pavitra ātmā nagare nagare pramāṇaṁ dadāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु मया बन्धनं क्लेशश्च भोक्तव्य इति पवित्र आत्मा नगरे नगरे प्रमाणं ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু মযা বন্ধনং ক্লেশশ্চ ভোক্তৱ্য ইতি পৱিত্ৰ আত্মা নগৰে নগৰে প্ৰমাণং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু মযা বন্ধনং ক্লেশশ্চ ভোক্তৱ্য ইতি পৱিত্র আত্মা নগরে নগরে প্রমাণং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု မယာ ဗန္ဓနံ က္လေၑၑ္စ ဘောက္တဝျ ဣတိ ပဝိတြ အာတ္မာ နဂရေ နဂရေ ပြမာဏံ ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu mayA bandhanaM klEzazca bhOktavya iti pavitra AtmA nagarE nagarE pramANaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:23
14 अन्तरसन्दर्भाः  

te yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ teṣāṁ samīpam iliyāsaraṁ preraya|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


sīlatīmathiyayo rmākidaniyādeśāt sametayoḥ satoḥ paula uttaptamanā bhūtvā yīśurīśvareṇābhiṣikto bhavatīti pramāṇaṁ yihūdīyānāṁ samīpe prādāt|


yihūdīyānām anyadeśīyalokānāñca samīpa etādṛśaṁ sākṣyaṁ dadāmi|


tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|


sosmākaṁ samīpametya paulasya kaṭibandhanaṁ gṛhītvā nijahastāpādān baddhvā bhāṣitavān yasyedaṁ kaṭibandhanaṁ taṁ yihūdīyalokā yirūśālamanagara itthaṁ baddhvā bhinnadeśīyānāṁ kareṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati|


sa sahasrasenāpatiḥ sannidhāvāgamya paulaṁ dhṛtvā śṛṅkhaladvayena baddham ādiśya tān pṛṣṭavān eṣa kaḥ? kiṁ karmma cāyaṁ kṛtavān?


tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścātte pavitreṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ|


etasmin samaye ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tena sārddhaṁ mila|


mama nāmanimittañca tena kiyān mahān kleśo bhoktavya etat taṁ darśayiṣyāmi|


varttamānaiḥ kleśaiḥ kasyāpi cāñcalyaṁ yathā na jāyate tathā te tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñceti tam ādiśaṁ|


pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakāle katipayalokā vahnināṅkitatvāt


yadi vayaṁ tam anaṅgīkurmmastarhi so 'smānapyanaṅgīkariṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्