Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 yihūdīyānām anyadeśīyalokānāñca samīpa etādṛśaṁ sākṣyaṁ dadāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यिहूदीयानाम् अन्यदेशीयलोकानाञ्च समीप एतादृशं साक्ष्यं ददामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যিহূদীযানাম্ অন্যদেশীযলোকানাঞ্চ সমীপ এতাদৃশং সাক্ষ্যং দদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যিহূদীযানাম্ অন্যদেশীযলোকানাঞ্চ সমীপ এতাদৃশং সাক্ষ্যং দদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယိဟူဒီယာနာမ် အနျဒေၑီယလောကာနာဉ္စ သမီပ ဧတာဒၖၑံ သာက္ၐျံ ဒဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:21
51 अन्तरसन्दर्भाः  

manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|


anantaraṁ yīśuḥ susaṁvādaṁ pracārayan etāṁ kathāṁ kathayitum ārebhe, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|


kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atoheto ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvāde ca viśvāsita|


atha te gatvā lokānāṁ manaḥparāvarttanīḥ kathā pracāritavantaḥ|


yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|


yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|


tadvadahaṁ yuṣmān vyāharāmi, ekena pāpinā manasi parivarttite, īśvarasya dūtānāṁ madhyepyānando jāyate|


tadvadahaṁ yuṣmān vadāmi, yeṣāṁ manaḥparāvarttanasya prayojanaṁ nāsti, tādṛśaikonaśatadhārmmikakāraṇād ya ānandastasmād ekasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svarge 'dhikānando jāyate|


te yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ teṣāṁ samīpam iliyāsaraṁ preraya|


tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,


kintu yīśurīśvarasyābhiṣiktaḥ suta eveti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham etāni sarvvāṇyalikhyanta|


yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati|


yastasmin viśvasiti sa tasya nāmnā pāpānmukto bhaviṣyati tasmin sarvve bhaviṣyadvādinopi etādṛśaṁ sākṣyaṁ dadati|


kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|


paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|


teṣāṁ pūrvvīyalokānām ajñānatāṁ pratīśvaro yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,


sā vāg iphiṣanagaranivāsinasaṁ sarvveṣāṁ yihūdīyānāṁ bhinnadeśīyānāṁ lokānāñca śravogocarībhūtā; tataḥ sarvve bhayaṁ gatāḥ prabho ryīśo rnāmno yaśo 'varddhata|


tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


etadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat etebhyo vipathagāmibhyo varttamānalokebhyaḥ svān rakṣata|


kintu mayā bandhanaṁ kleśaśca bhoktavya iti pavitra ātmā nagare nagare pramāṇaṁ dadāti|


tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|


alpadināt paraṁ phīlikṣo'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vṛttāntam aśrauṣīt|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


prathamato dammeṣaknagare tato yirūśālami sarvvasmin yihūdīyadeśe anyeṣu deśeṣu ca yeेna lokā matiṁ parāvarttya īśvaraṁ prati parāvarttayante, manaḥparāvarttanayogyāni karmmāṇi ca kurvvanti tādṛśam upadeśaṁ pracāritavān|


taistadartham ekasmin dine nirūpite tasmin dine bahava ekatra militvā paulasya vāsagṛham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthebhyaśca yīśoḥ kathām utthāpya īśvarasya rājye pramāṇaṁ datvā teṣāṁ pravṛttiṁ janayituṁ ceṣṭitavān|


ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;


anena prakāreṇa tau sākṣyaṁ dattvā prabhoḥ kathāṁ pracārayantau śomiroṇīyānām anekagrāmeṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvṛtya gatau|


ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|


yataḥ khrīṣṭasya susaṁvādo mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyebhyo 'nyajātīyān yāvat sarvvajātīyānāṁ madhye yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|


vastutaḥ prabhuṁ yīśuṁ yadi vadanena svīkaroṣi, tatheśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇena viśvasiṣi tarhi paritrāṇaṁ lapsyase|


aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?


yato'smākaṁ pāpanāśārthaṁ samarpito'smākaṁ puṇyaprāptyarthañcotthāpito'bhavat yo'smākaṁ prabhu ryīśustasyotthāpayitarīśvare


viśvāsena sapuṇyīkṛtā vayam īśvareṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭena melanaṁ prāptāḥ|


yihūdīyalokā lakṣaṇāni didṛkṣanti bhinnadeśīyalokāstu vidyāṁ mṛgayante,


sa īśvarīyaḥ śokaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śoko mṛtyuṁ sādhayati|


kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|


khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|


kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvveṣu pavitralokeṣu prema cāsta iti vārttāṁ śrutvāhamapi


yuṣmatsannidhau mama śarīre'varttamāne'pi mamātmā varttate tena yuṣmākaṁ surītiṁ khrīṣṭaviśvāse sthiratvañca dṛṣṭvāham ānandāmi|


prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|


yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|


yīśurīśvarasya putra iti yo viśvasiti taṁ vinā ko'paraḥ saṁsāraṁ jayati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्