Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 anantaraṁ vayaṁ potenāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kṛtveti nirūpitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अनन्तरं वयं पोतेनाग्रसरा भूत्वास्मनगरम् उत्तीर्य्य पौलं ग्रहीतुं मतिम् अकुर्म्म यतः स तत्र पद्भ्यां व्रजितुं मतिं कृत्वेति निरूपितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনন্তৰং ৱযং পোতেনাগ্ৰসৰা ভূৎৱাস্মনগৰম্ উত্তীৰ্য্য পৌলং গ্ৰহীতুং মতিম্ অকুৰ্ম্ম যতঃ স তত্ৰ পদ্ভ্যাং ৱ্ৰজিতুং মতিং কৃৎৱেতি নিৰূপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনন্তরং ৱযং পোতেনাগ্রসরা ভূৎৱাস্মনগরম্ উত্তীর্য্য পৌলং গ্রহীতুং মতিম্ অকুর্ম্ম যতঃ স তত্র পদ্ভ্যাং ৱ্রজিতুং মতিং কৃৎৱেতি নিরূপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနန္တရံ ဝယံ ပေါတေနာဂြသရာ ဘူတွာသ္မနဂရမ် ဥတ္တီရျျ ပေါ်လံ ဂြဟီတုံ မတိမ် အကုရ္မ္မ ယတး သ တတြ ပဒ္ဘျာံ ဝြဇိတုံ မတိံ ကၖတွေတိ နိရူပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anantaraM vayaM pOtEnAgrasarA bhUtvAsmanagaram uttIryya paulaM grahItuM matim akurmma yataH sa tatra padbhyAM vrajituM matiM kRtvEti nirUpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:13
7 अन्तरसन्दर्भाः  

aparañca so'tipratyūṣe vastutastu rātriśeṣe samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakre|


tadā sa sarvvān visṛjya prārthayituṁ parvvataṁ gataḥ|


tasyetthaṁ svapnadarśanāt prabhustaddeśīyalokān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādeśaṁ gantum udyogam akurmma|


te ca taṁ jīvantaṁ yuvānaṁ gṛhītvā gatvā paramāpyāyitā jātāḥ|


tasmāt tatrāsmābhiḥ sārddhaṁ tasmin milite sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ|


ete sarvve 'grasarāḥ santo 'smān apekṣya troyānagare sthitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्