Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 te ca taṁ jīvantaṁ yuvānaṁ gṛhītvā gatvā paramāpyāyitā jātāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ते च तं जीवन्तं युवानं गृहीत्वा गत्वा परमाप्यायिता जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তে চ তং জীৱন্তং যুৱানং গৃহীৎৱা গৎৱা পৰমাপ্যাযিতা জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তে চ তং জীৱন্তং যুৱানং গৃহীৎৱা গৎৱা পরমাপ্যাযিতা জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တေ စ တံ ဇီဝန္တံ ယုဝါနံ ဂၖဟီတွာ ဂတွာ ပရမာပျာယိတာ ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tE ca taM jIvantaM yuvAnaM gRhItvA gatvA paramApyAyitA jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:12
10 अन्तरसन्दर्भाः  

paścāt sa punaścopari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathopakathane kṛtvā prasthitavān|


anantaraṁ vayaṁ potenāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kṛtveti nirūpitavān|


yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|


yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhante tadarthamevāhaṁ yuṣmākaṁ sannidhiṁ taṁ preṣitavāna|


svabhrātaraṁ khrīṣṭasya susaṁvāde sahakāriṇañceśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam apreṣayaṁ|


ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|


he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्