Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:37 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

37 etādṛśīṁ kathāṁ śrutvā teṣāṁ hṛdayānāṁ vidīrṇatvāt te pitarāya tadanyapreritebhyaśca kathitavantaḥ, he bhrātṛgaṇa vayaṁ kiṁ kariṣyāmaḥ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 এতাদৃশীং কথাং শ্ৰুৎৱা তেষাং হৃদযানাং ৱিদীৰ্ণৎৱাৎ তে পিতৰায তদন্যপ্ৰেৰিতেভ্যশ্চ কথিতৱন্তঃ, হে ভ্ৰাতৃগণ ৱযং কিং কৰিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 এতাদৃশীং কথাং শ্রুৎৱা তেষাং হৃদযানাং ৱিদীর্ণৎৱাৎ তে পিতরায তদন্যপ্রেরিতেভ্যশ্চ কথিতৱন্তঃ, হে ভ্রাতৃগণ ৱযং কিং করিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ဧတာဒၖၑီံ ကထာံ ၑြုတွာ တေၐာံ ဟၖဒယာနာံ ဝိဒီရ္ဏတွာတ် တေ ပိတရာယ တဒနျပြေရိတေဘျၑ္စ ကထိတဝန္တး, ဟေ ဘြာတၖဂဏ ဝယံ ကိံ ကရိၐျာမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:37
20 अन्तरसन्दर्भाः  

tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?


tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?


anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|


tāṁ kathaṁ śrutvā te svasvamanasi prabodhaṁ prāpya jyeṣṭhānukramaṁ ekaikaśaḥ sarvve bahiragacchan tato yīśurekākī tayakttobhavat madhyasthāne daṇḍāyamānā sā yoṣā ca sthitā|


he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


tataḥ paraṁ pṛṣṭavānahaṁ, he prabho mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammeṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāste tat tatra tvaṁ jñāpayiṣyase|


etadvākye śrute teṣāṁ hṛdayāni viddhānyabhavan tataste tān hantuṁ mantritavantaḥ|


imāṁ kathāṁ śrutvā te manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|


aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्