Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 ataḥ parameśvara enaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvve sākṣiṇa āsmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অতঃ পৰমেশ্ৱৰ এনং যীশুং শ্মশানাদ্ উদস্থাপযৎ তত্ৰ ৱযং সৰ্ৱ্ৱে সাক্ষিণ আস্মহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অতঃ পরমেশ্ৱর এনং যীশুং শ্মশানাদ্ উদস্থাপযৎ তত্র ৱযং সর্ৱ্ৱে সাক্ষিণ আস্মহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အတး ပရမေၑွရ ဧနံ ယီၑုံ ၑ္မၑာနာဒ် ဥဒသ္ထာပယတ် တတြ ဝယံ သရွွေ သာက္ၐိဏ အာသ္မဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:32
24 अन्तरसन्दर्भाः  

yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|


tāvanti dināni ye mānavā asmābhiḥ sārddhaṁ tiṣṭhanti teṣām ekena janenāsmābhiḥ sārddhaṁ yīśorutthāne sākṣiṇā bhavitavyaṁ|


kintu yuṣmāsu pavitrasyātmana āvirbhāve sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśomiroṇadeśayoḥ pṛthivyāḥ sīmāṁ yāvad yāvanto deśāsteṣu yarvveṣu ca mayi sākṣyaṁ dāsyatha|


idaṁ yadvacanaṁ dvitīyagīte likhitamāste tad yīśorutthānena teṣāṁ santānā ye vayam asmākaṁ sannidhau tena pratyakṣī kṛtaṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|


yataḥ svaniyuktena puruṣeṇa yadā sa pṛthivīsthānāṁ sarvvalokānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānotthāpanena tasmin sarvvebhyaḥ pramāṇaṁ prādāt|


kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|


ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|


tarhi sarvva isrāyeेlīyalokā yūyaṁ jānīta nāsaratīyo yo yīśukhrīṣṭaḥ kruśe yuṣmābhiravidhyata yaśceśvareṇa śmaśānād utthāpitaḥ, tasya nāmnā janoyaṁ svasthaḥ san yuṣmākaṁ sammukhe prottiṣṭhati|


anyacca preritā mahāśaktiprakāśapūrvvakaṁ prabho ryīśorutthāne sākṣyam adaduḥ, teṣu sarvveṣu mahānugraho'bhavacca|


yaṁ yīśuṁ yūyaṁ kruśe vedhitvāhata tam asmākaṁ paitṛka īśvara utthāpya


vayañceśvarasya mṛṣāsākṣiṇo bhavāmaḥ, yataḥ khrīṣṭa stenotthāpitaḥ iti sākṣyam asmābhirīśvaramadhi dattaṁ kintu mṛtānāmutthiti ryadi na bhavet tarhi sa tena notthāpitaḥ|


yaśceśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|


prabhu ryīśu ryenotthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam etat jānīmaḥ|


manuṣyebhyo nahi manuṣyairapi nahi kintu yīśukhrīṣṭena mṛtagaṇamadhyāt tasyotthāpayitrā pitreśvareṇa ca prerito yo'haṁ paulaḥ so'haṁ


yataḥ sa yasyāḥ śakteḥ prabalatāṁ khrīṣṭe prakāśayan mṛtagaṇamadhyāt tam utthāpitavān,


majjane ca tena sārddhaṁ śmaśānaṁ prāptāḥ puna rmṛtānāṁ madhyāt tasyotthāpayiturīśvarasya śakteḥ phalaṁ yo viśvāsastadvārā tasminneva majjane tena sārddham utthāpitā abhavata|


anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro


yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्