Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 kintu kaṭhināntaḥkaraṇatvāt kiyanto janā na viśvasya sarvveṣāṁ samakṣam etatpathasya nindāṁ karttuṁ pravṛttāḥ, ataḥ paulasteṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pṛthakkṛtvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kṛtavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु कठिनान्तःकरणत्वात् कियन्तो जना न विश्वस्य सर्व्वेषां समक्षम् एतत्पथस्य निन्दां कर्त्तुं प्रवृत्ताः, अतः पौलस्तेषां समीपात् प्रस्थाय शिष्यगणं पृथक्कृत्वा प्रत्यहं तुरान्ननाम्नः कस्यचित् जनस्य पाठशालायां विचारं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু কঠিনান্তঃকৰণৎৱাৎ কিযন্তো জনা ন ৱিশ্ৱস্য সৰ্ৱ্ৱেষাং সমক্ষম্ এতৎপথস্য নিন্দাং কৰ্ত্তুং প্ৰৱৃত্তাঃ, অতঃ পৌলস্তেষাং সমীপাৎ প্ৰস্থায শিষ্যগণং পৃথক্কৃৎৱা প্ৰত্যহং তুৰান্ননাম্নঃ কস্যচিৎ জনস্য পাঠশালাযাং ৱিচাৰং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু কঠিনান্তঃকরণৎৱাৎ কিযন্তো জনা ন ৱিশ্ৱস্য সর্ৱ্ৱেষাং সমক্ষম্ এতৎপথস্য নিন্দাং কর্ত্তুং প্রৱৃত্তাঃ, অতঃ পৌলস্তেষাং সমীপাৎ প্রস্থায শিষ্যগণং পৃথক্কৃৎৱা প্রত্যহং তুরান্ননাম্নঃ কস্যচিৎ জনস্য পাঠশালাযাং ৱিচারং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု ကဌိနာန္တးကရဏတွာတ် ကိယန္တော ဇနာ န ဝိၑွသျ သရွွေၐာံ သမက္ၐမ် ဧတတ္ပထသျ နိန္ဒာံ ကရ္တ္တုံ ပြဝၖတ္တား, အတး ပေါ်လသ္တေၐာံ သမီပါတ် ပြသ္ထာယ ၑိၐျဂဏံ ပၖထက္ကၖတွာ ပြတျဟံ တုရာန္နနာမ္နး ကသျစိတ် ဇနသျ ပါဌၑာလာယာံ ဝိစာရံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu kaThinAntaHkaraNatvAt kiyantO janA na vizvasya sarvvESAM samakSam Etatpathasya nindAM karttuM pravRttAH, ataH paulastESAM samIpAt prasthAya ziSyagaNaM pRthakkRtvA pratyahaM turAnnanAmnaH kasyacit janasya pAThazAlAyAM vicAraM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:9
39 अन्तरसन्दर्भाः  

te tiṣṭhantu, te andhamanujānām andhamārgadarśakā eva; yadyandho'ndhaṁ panthānaṁ darśayati, tarhyubhau gartte patataḥ|


etatkālasya duṣṭo vyabhicārī ca vaṁśo lakṣma gaveṣayati, kintu yūnaso bhaviṣyadvādino lakṣma vinānyat kimapi lakṣma tān na darśayiyyate| tadānīṁ sa tān vihāya pratasthe|


tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;


yadā, "te nayanai rna paśyanti buddhibhiśca na budhyante tai rmanaḥsu parivarttiteṣu ca tānahaṁ yathā svasthān na karomi tathā sa teṣāṁ locanānyandhāni kṛtvā teṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"


tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|


kintu kiyanto lokā yihūdīyānāṁ sapakṣāḥ kiyanto lokāḥ preritānāṁ sapakṣā jātāḥ, ato nāgarikajananivahamadhye bhinnavākyatvam abhavat|


tasmāt teṣāṁ katipayajanā anyadeśīyā bahavo bhaktalokā bahyaḥ pradhānanāryyaśca viśvasya paulasīlayoḥ paścādgāmino jātāḥ|


tataḥ paulo lokānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|


iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|


matametad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā teṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|


teṣāṁ madhye tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svareṇa kathitavān tadanyo mama kopi doṣo'labhyata na veti varam ete samupasthitalokā vadantu|


tava mataṁ kimiti vayaṁ tvattaḥ śrotumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvveṣāṁ nikaṭe ninditaṁ jātama iti vayaṁ jānīmaḥ|


he anājñāgrāhakā antaḥkaraṇe śravaṇe cāpavitralokāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādṛśā yūyamapi tādṛśāḥ|


striyaṁ puruṣañca tanmatagrāhiṇaṁ yaṁ kañcit paśyati tān dhṛtvā baddhvā yirūśālamam ānayatītyāśayena dammeṣaknagarīyaṁ dharmmasamājān prati patraṁ yācitavān|


tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ|


ataḥ sa yam anugrahītum icchati tamevānugṛhlāti, yañca nigrahītum icchati taṁ nigṛhlāti|


yasmād atra kāryyasādhanārthaṁ mamāntike bṛhad dvāraṁ muktaṁ bahavo vipakṣā api vidyante|


tādṛśād bhāvād īrṣyāvirodhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhopāyam iva manyamānānāṁ lokānāṁ vivādāśca jāyante tādṛśebhyo lokebhyastvaṁ pṛthak tiṣṭha|


āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|


bhaktaveśāḥ kintvasvīkṛtabhaktiguṇā bhaviṣyanti; etādṛśānāṁ lokānāṁ saṁmargaṁ parityaja|


tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|


kintu yāvad adyanāmā samayo vidyate tāvad yuṣmanmadhye ko'pi pāpasya vañcanayā yat kaṭhorīkṛto na bhavet tadarthaṁ pratidinaṁ parasparam upadiśata|


kintu ye buddhihīnāḥ prakṛtā jantavo dharttavyatāyai vināśyatāyai ca jāyante tatsadṛśā ime yanna budhyante tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca|


tato 'nekeṣu teṣāṁ vināśakamārgaṁ gateṣu tebhyaḥ satyamārgasya nindā sambhaviṣyati|


kintvime yanna budhyante tannindanti yacca nirbbodhapaśava ivendriyairavagacchanti tena naśyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्