Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 kintu hastanirmmiteśvarā īśvarā nahi paulanāmnā kenacijjanena kathāmimāṁ vyāhṛtya kevalephiṣanagare nahi prāyeṇa sarvvasmin āśiyādeśe pravṛttiṁ grāhayitvā bahulokānāṁ śemuṣī parāvarttitā, etad yuṣmābhi rdṛśyate śrūyate ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু হস্তনিৰ্ম্মিতেশ্ৱৰা ঈশ্ৱৰা নহি পৌলনাম্না কেনচিজ্জনেন কথামিমাং ৱ্যাহৃত্য কেৱলেফিষনগৰে নহি প্ৰাযেণ সৰ্ৱ্ৱস্মিন্ আশিযাদেশে প্ৰৱৃত্তিং গ্ৰাহযিৎৱা বহুলোকানাং শেমুষী পৰাৱৰ্ত্তিতা, এতদ্ যুষ্মাভি ৰ্দৃশ্যতে শ্ৰূযতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু হস্তনির্ম্মিতেশ্ৱরা ঈশ্ৱরা নহি পৌলনাম্না কেনচিজ্জনেন কথামিমাং ৱ্যাহৃত্য কেৱলেফিষনগরে নহি প্রাযেণ সর্ৱ্ৱস্মিন্ আশিযাদেশে প্রৱৃত্তিং গ্রাহযিৎৱা বহুলোকানাং শেমুষী পরাৱর্ত্তিতা, এতদ্ যুষ্মাভি র্দৃশ্যতে শ্রূযতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ဟသ္တနိရ္မ္မိတေၑွရာ ဤၑွရာ နဟိ ပေါ်လနာမ္နာ ကေနစိဇ္ဇနေန ကထာမိမာံ ဝျာဟၖတျ ကေဝလေဖိၐနဂရေ နဟိ ပြာယေဏ သရွွသ္မိန် အာၑိယာဒေၑေ ပြဝၖတ္တိံ ဂြာဟယိတွာ ဗဟုလောကာနာံ ၑေမုၐီ ပရာဝရ္တ္တိတာ, ဧတဒ် ယုၐ္မာဘိ ရ္ဒၖၑျတေ ၑြူယတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:26
23 अन्तरसन्दर्भाः  

he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|


ataeva yadi vayam īśvarasya vaṁśā bhavāmastarhi manuṣyai rvidyayā kauśalena ca takṣitaṁ svarṇaṁ rūpyaṁ dṛṣad vaiteṣāmīśvaratvam asmābhi rna jñātavyaṁ|


tata iphiṣanagara upasthāya tatra tau visṛjya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|


karinthanagara āpallasaḥ sthitikāle paula uttarapradeśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apṛcchat,


itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādeśanivāsinaḥ sarvve yihūdīyā anyadeśīyalokāśca prabho ryīśoḥ kathām aśrauṣan|


sa tān tatkarmmajīvinaḥ sarvvalokāṁśca samāhūya bhāṣitavān he mahecchā etena mandiranirmmāṇenāsmākaṁ jīvikā bhavati, etad yūyaṁ vittha;


pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|


devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti|


aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā ye svabhāvato'nīśvarāsteṣāṁ dāsatve'tiṣṭhata|


yato yuṣmanmadhye vayaṁ kīdṛśaṁ praveśaṁ prāptā yūyañca kathaṁ pratimā vihāyeśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sevituṁ


aparam avaśiṣṭā ye mānavā tai rdaṇḍai rna hatāste yathā dṛṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्