Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 svānugatalokānāṁ tīmathiyerāstau dvau janau mākidaniyādeśaṁ prati prahitya svayam āśiyādeśe katipayadināni sthitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 स्वानुगतलोकानां तीमथियेरास्तौ द्वौ जनौ माकिदनियादेशं प्रति प्रहित्य स्वयम् आशियादेशे कतिपयदिनानि स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 স্ৱানুগতলোকানাং তীমথিযেৰাস্তৌ দ্ৱৌ জনৌ মাকিদনিযাদেশং প্ৰতি প্ৰহিত্য স্ৱযম্ আশিযাদেশে কতিপযদিনানি স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 স্ৱানুগতলোকানাং তীমথিযেরাস্তৌ দ্ৱৌ জনৌ মাকিদনিযাদেশং প্রতি প্রহিত্য স্ৱযম্ আশিযাদেশে কতিপযদিনানি স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သွာနုဂတလောကာနာံ တီမထိယေရာသ္တော် ဒွေါ် ဇနော် မာကိဒနိယာဒေၑံ ပြတိ ပြဟိတျ သွယမ် အာၑိယာဒေၑေ ကတိပယဒိနာနိ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 svAnugatalOkAnAM tImathiyErAstau dvau janau mAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAni sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:22
18 अन्तरसन्दर्भाः  

tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatveśvarasya kathāṁ prācārayatāṁ; yohanapi tatsahacaro'bhavat|


paulo darbbīlustrānagarayorupasthitobhavat tatra tīmathiyanāmā śiṣya eka āsīt; sa viśvāsinyā yihūdīyāyā yoṣito garbbhajātaḥ kintu tasya pitānyadeśīyalokaḥ|


paulastaṁ svasaṅginaṁ karttuṁ matiṁ kṛtvā taṁ gṛhītvā taddeśanivāsināṁ yihūdīyānām anurodhāt tasya tvakchedaṁ kṛtavān yatastasya pitā bhinnadeśīyaloka iti sarvvairajñāyata|


sīlatīmathiyayo rmākidaniyādeśāt sametayoḥ satoḥ paula uttaptamanā bhūtvā yīśurīśvareṇābhiṣikto bhavatīti pramāṇaṁ yihūdīyānāṁ samīpe prādāt|


itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādeśanivāsinaḥ sarvve yihūdīyā anyadeśīyalokāśca prabho ryīśoḥ kathām aśrauṣan|


sarvveṣveteṣu karmmasu sampanneṣu satsu paulo mākidaniyākhāyādeśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kṛtvā kathitavān tatsthānaṁ yātrāyāṁ kṛtāyāṁ satyāṁ mayā romānagaraṁ draṣṭavyaṁ|


tataḥ sarvvanagaraṁ kalahena paripūrṇamabhavat, tataḥ paraṁ te mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhṛtvaikacittā raṅgabhūmiṁ javena dhāvitavantaḥ|


itthaṁ kalahe nivṛtte sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādeśaṁ prasthitavān|


kintu mama matsahacaralokānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad etad yūyaṁ jānītha|


tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|


yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt|


yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|


satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādeśaṁ gantuṁ prasthānam akaravaṁ|


he bhrātaraḥ, mākidaniyādeśasthāsu samitiṣu prakāśito ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi|


prabho rgauravāya yuṣmākam icchukatāyai ca sa samitibhiretasyai dānasevāyai asmākaṁ saṅgitve nyayojyata|


yato yuṣmattaḥ pratināditayā prabho rvāṇyā mākidaniyākhāyādeśau vyāptau kevalametannahi kintvīśvare yuṣmākaṁ yo viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayojanaṁ|


irāstaḥ karinthanagare 'tiṣṭhat traphimaśca pīḍitatvāt milītanagare mayā vyahīyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्