Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 bahavo māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkṛtya sarvveṣāṁ samakṣam adāhayan, tato gaṇanāṁ kṛtvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 বহৱো মাযাকৰ্ম্মকাৰিণঃ স্ৱস্ৱগ্ৰন্থান্ আনীয ৰাশীকৃত্য সৰ্ৱ্ৱেষাং সমক্ষম্ অদাহযন্, ততো গণনাং কৃৎৱাবুধ্যন্ত পঞ্চাযুতৰূপ্যমুদ্ৰামূল্যপুস্তকানি দগ্ধানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 বহৱো মাযাকর্ম্মকারিণঃ স্ৱস্ৱগ্রন্থান্ আনীয রাশীকৃত্য সর্ৱ্ৱেষাং সমক্ষম্ অদাহযন্, ততো গণনাং কৃৎৱাবুধ্যন্ত পঞ্চাযুতরূপ্যমুদ্রামূল্যপুস্তকানি দগ্ধানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဗဟဝေါ မာယာကရ္မ္မကာရိဏး သွသွဂြန္ထာန် အာနီယ ရာၑီကၖတျ သရွွေၐာံ သမက္ၐမ် အဒါဟယန်, တတော ဂဏနာံ ကၖတွာဗုဓျန္တ ပဉ္စာယုတရူပျမုဒြာမူလျပုသ္တကာနိ ဒဂ္ဓာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 bahavO mAyAkarmmakAriNaH svasvagranthAn AnIya rAzIkRtya sarvvESAM samakSam adAhayan, tatO gaNanAM kRtvAbudhyanta panjcAyutarUpyamudrAmUlyapustakAni dagdhAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:19
23 अन्तरसन्दर्भाः  

tadvad yuṣmākaṁ madhye yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknoti sa mama śiṣyo bhavituṁ na śakṣyati|


aparañca daśānāṁ rūpyakhaṇḍānām ekakhaṇḍe hārite pradīpaṁ prajvālya gṛhaṁ sammārjya tasya prāptiṁ yāvad yatnena na gaveṣayati, etādṛśī yoṣit kāste?


itthaṁ te tasyopadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivecakena sarjiyapaulanāmnā taddeśādhipatinā saha bhaviṣyadvādino veśadhārī baryīśunāmā yo māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|


kintvilumā yaṁ māyāvinaṁ vadanti sa deśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|


yeṣāmanekeṣāṁ lokānāṁ pratītirajāyata ta āgatya svaiḥ kṛtāḥ kriyāḥ prakāśarūpeṇāṅgīkṛtavantaḥ|


yūyaṁ mama bandhanasya duḥkhena duḥkhino 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svarge vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्