Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 paulena ca īśvara etādṛśānyadbhutāni karmmāṇi kṛtavān

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 पौलेन च ईश्वर एतादृशान्यद्भुतानि कर्म्माणि कृतवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পৌলেন চ ঈশ্ৱৰ এতাদৃশান্যদ্ভুতানি কৰ্ম্মাণি কৃতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পৌলেন চ ঈশ্ৱর এতাদৃশান্যদ্ভুতানি কর্ম্মাণি কৃতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပေါ်လေန စ ဤၑွရ ဧတာဒၖၑာနျဒ္ဘုတာနိ ကရ္မ္မာဏိ ကၖတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 paulEna ca Izvara EtAdRzAnyadbhutAni karmmANi kRtavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:11
10 अन्तरसन्दर्भाः  

ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano mayi viśvasiti sohamiva karmmāṇi kariṣyati varaṁ tatopi mahākarmmāṇi kariṣyati yato hetorahaṁ pituḥ samīpaṁ gacchāmi|


ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|


anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|


sā kanyā bahudināni tādṛśam akarot tasmāt paulo duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tenaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|


tataḥ paraṁ preritānāṁ hastai rlokānāṁ madhye bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ekacittībhūya sulemāno 'linde sambhūyāsan|


śeṣe sa śimonapi svayaṁ pratyait tato majjitaḥ san philipena kṛtām āścaryyakriyāṁ lakṣaṇañca vilokyāsambhavaṁ manyamānastena saha sthitavān|


yo yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanena viśvāsavākyasya śravaṇena vā tat kṛtavān?


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्