Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 क्षणदायां प्रभुः पौलं दर्शनं दत्वा भाषितवान्, मा भैषीः, मा निरसीः कथां प्रचारय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ক্ষণদাযাং প্ৰভুঃ পৌলং দৰ্শনং দৎৱা ভাষিতৱান্, মা ভৈষীঃ, মা নিৰসীঃ কথাং প্ৰচাৰয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ক্ষণদাযাং প্রভুঃ পৌলং দর্শনং দৎৱা ভাষিতৱান্, মা ভৈষীঃ, মা নিরসীঃ কথাং প্রচারয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 က္ၐဏဒါယာံ ပြဘုး ပေါ်လံ ဒရ္ၑနံ ဒတွာ ဘာၐိတဝါန်, မာ ဘဲၐီး, မာ နိရသီး ကထာံ ပြစာရယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mA bhaiSIH, mA nirasIH kathAM pracAraya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:9
17 अन्तरसन्दर्भाः  

rātrau paulaḥ svapne dṛṣṭavān eko mākidaniyalokastiṣṭhan vinayaṁ kṛtvā tasmai kathayati, mākidaniyādeśam āgatyāsmān upakurvviti|


ahaṁ tvayā sārddham āsa hiṁsārthaṁ kopi tvāṁ spraṣṭuṁ na śakṣyati nagare'smin madīyā lokā bahava āsate|


tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yato lokāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyedaṁ vākyam aśrauṣam|


rātro prabhustasya samīpe tiṣṭhan kathitavān he paula nirbhayo bhava yathā yirūśālamnagare mayi sākṣyaṁ dattavān tathā romānagarepi tvayā dātavyam|


tadanantaraṁ prabhustaddammeṣaknagaravāsina ekasmai śiṣyāya darśanaṁ datvā āhūtavān he ananiya| tataḥ sa pratyavādīt, he prabho paśya śṛṇomi|


ahaṁ kim ekaḥ prerito nāsmi? kimahaṁ svatantro nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagare kliṣṭā ninditāśca santo'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnena yuṣmān īśvarasya susaṁvādam abodhayāma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्