Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 paścāt sa ākhāyādeśaṁ gantuṁ matiṁ kṛtavān, tadā tatratyaḥ śiṣyagaṇo yathā taṁ gṛhlāti tadarthaṁ bhrātṛgaṇena samāśvasya patre likhite sati, āpallāstatropasthitaḥ san anugraheṇa pratyayināṁ bahūpakārān akarot,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 पश्चात् स आखायादेशं गन्तुं मतिं कृतवान्, तदा तत्रत्यः शिष्यगणो यथा तं गृह्लाति तदर्थं भ्रातृगणेन समाश्वस्य पत्रे लिखिते सति, आपल्लास्तत्रोपस्थितः सन् अनुग्रहेण प्रत्ययिनां बहूपकारान् अकरोत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পশ্চাৎ স আখাযাদেশং গন্তুং মতিং কৃতৱান্, তদা তত্ৰত্যঃ শিষ্যগণো যথা তং গৃহ্লাতি তদৰ্থং ভ্ৰাতৃগণেন সমাশ্ৱস্য পত্ৰে লিখিতে সতি, আপল্লাস্তত্ৰোপস্থিতঃ সন্ অনুগ্ৰহেণ প্ৰত্যযিনাং বহূপকাৰান্ অকৰোৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পশ্চাৎ স আখাযাদেশং গন্তুং মতিং কৃতৱান্, তদা তত্রত্যঃ শিষ্যগণো যথা তং গৃহ্লাতি তদর্থং ভ্রাতৃগণেন সমাশ্ৱস্য পত্রে লিখিতে সতি, আপল্লাস্তত্রোপস্থিতঃ সন্ অনুগ্রহেণ প্রত্যযিনাং বহূপকারান্ অকরোৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပၑ္စာတ် သ အာခါယာဒေၑံ ဂန္တုံ မတိံ ကၖတဝါန်, တဒါ တတြတျး ၑိၐျဂဏော ယထာ တံ ဂၖဟ္လာတိ တဒရ္ထံ ဘြာတၖဂဏေန သမာၑွသျ ပတြေ လိခိတေ သတိ, အာပလ္လာသ္တတြောပသ္ထိတး သန် အနုဂြဟေဏ ပြတျယိနာံ ဗဟူပကာရာန် အကရောတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 pazcAt sa AkhAyAdEzaM gantuM matiM kRtavAn, tadA tatratyaH ziSyagaNO yathA taM gRhlAti tadarthaM bhrAtRgaNEna samAzvasya patrE likhitE sati, ApallAstatrOpasthitaH san anugrahENa pratyayinAM bahUpakArAn akarOt,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:27
26 अन्तरसन्दर्भाः  

tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān


tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|


gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā


paulastatra punarbahudināni nyavasat, tato bhrātṛgaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagare śiro muṇḍayitvā priskillākkilābhyāṁ sahito jalapathena suriyādeśaṁ gatavān|


karinthanagara āpallasaḥ sthitikāle paula uttarapradeśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apṛcchat,


etasmād barṇabbāstaṁ gṛhītvā preritānāṁ samīpamānīya mārgamadhye prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣobhaḥ san dammeṣaknagare yīśo rnāma prācārayat etān sarvvavṛttāntān tān jñāpitavān|


aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti


yādṛśo'smi tādṛśa īśvarasyānugraheṇaivāsmi; aparaṁ māṁ prati tasyānugraho niṣphalo nābhavat, anyebhyaḥ sarvvebhyo mayādhikaḥ śramaḥ kṛtaḥ, kintu sa mayā kṛtastannahi matsahakāriṇeśvarasyānugraheṇaiva|


tato mamāgamanasamaye yūyaṁ yāneva viśvāsyā iti vediṣyatha tebhyo'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān preṣayiṣyāmi|


ahaṁ ropitavān āpallośca niṣiktavān īśvaraścāvarddhayat|


vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|


aham avasthāsye yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣye ca tayā ca viśvāse yuṣmākaṁ vṛddhyānandau janiṣyete tadahaṁ niścitaṁ jānāmi|


yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,


majjane ca tena sārddhaṁ śmaśānaṁ prāptāḥ puna rmṛtānāṁ madhyāt tasyotthāpayiturīśvarasya śakteḥ phalaṁ yo viśvāsastadvārā tasminneva majjane tena sārddham utthāpitā abhavata|


āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्