Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 eṣa jano nirbhayatvena bhajanabhavane kathayitum ārabdhavān, tataḥ priskillākkilau tasyopadeśakathāṁ niśamya taṁ svayoḥ samīpam ānīya śuddharūpeṇeśvarasya kathām abodhayatām|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 एष जनो निर्भयत्वेन भजनभवने कथयितुम् आरब्धवान्, ततः प्रिस्किल्लाक्किलौ तस्योपदेशकथां निशम्य तं स्वयोः समीपम् आनीय शुद्धरूपेणेश्वरस्य कथाम् अबोधयताम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 এষ জনো নিৰ্ভযৎৱেন ভজনভৱনে কথযিতুম্ আৰব্ধৱান্, ততঃ প্ৰিস্কিল্লাক্কিলৌ তস্যোপদেশকথাং নিশম্য তং স্ৱযোঃ সমীপম্ আনীয শুদ্ধৰূপেণেশ্ৱৰস্য কথাম্ অবোধযতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 এষ জনো নির্ভযৎৱেন ভজনভৱনে কথযিতুম্ আরব্ধৱান্, ততঃ প্রিস্কিল্লাক্কিলৌ তস্যোপদেশকথাং নিশম্য তং স্ৱযোঃ সমীপম্ আনীয শুদ্ধরূপেণেশ্ৱরস্য কথাম্ অবোধযতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဧၐ ဇနော နိရ္ဘယတွေန ဘဇနဘဝနေ ကထယိတုမ် အာရဗ္ဓဝါန်, တတး ပြိသ္ကိလ္လာက္ကိလော် တသျောပဒေၑကထာံ နိၑမျ တံ သွယေား သမီပမ် အာနီယ ၑုဒ္ဓရူပေဏေၑွရသျ ကထာမ် အဗောဓယတာမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 ESa janO nirbhayatvEna bhajanabhavanE kathayitum ArabdhavAn, tataH priskillAkkilau tasyOpadEzakathAM nizamya taM svayOH samIpam AnIya zuddharUpENEzvarasya kathAm abOdhayatAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:26
23 अन्तरसन्दर्भाः  

yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gṛhlīyāt sa kadāpi tadrājyaṁ praveṣṭuṁ na śaknoti|


yuṣmānahaṁ vadāmi yasyāśraye vaddhate 'dhikaṁ tasmai dāyiṣyate, kintu yasyāśraye na varddhate tasya yadyadasti tadapi tasmān nāyiṣyate|


tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstre svasmin likhitākhyānābhiprāyaṁ bodhayāmāsa|


yo jano nideśaṁ tasya grahīṣyati mamopadeśo matto bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|


ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|


paulastatra punarbahudināni nyavasat, tato bhrātṛgaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagare śiro muṇḍayitvā priskillākkilābhyāṁ sahito jalapathena suriyādeśaṁ gatavān|


sa śikṣitaprabhumārgo manasodyogī ca san yohano majjanamātraṁ jñātvā yathārthatayā prabhoḥ kathāṁ kathayan samupādiśat|


paulo bhajanabhavanaṁ gatvā prāyeṇa māsatrayam īśvarasya rājyasya vicāraṁ kṛtvā lokān pravartya sāhasena kathāmakathayat|


taistadartham ekasmin dine nirūpite tasmin dine bahava ekatra militvā paulasya vāsagṛham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthebhyaśca yīśoḥ kathām utthāpya īśvarasya rājye pramāṇaṁ datvā teṣāṁ pravṛttiṁ janayituṁ ceṣṭitavān|


tataḥ sa kathitavān kenacinna bodhitohaṁ kathaṁ budhyeya? tataḥ sa philipaṁ rathamāroḍhuṁ svena sārddham upaveṣṭuñca nyavedayat|


ataeva tvayā mama prayojanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknoti, tathā yuvābhyāṁ mama prayojanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknotiḥ;


kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu|


ataḥ kaścana yadi manyate mama jñānamāsta iti tarhi tena yādṛśaṁ jñānaṁ ceṣṭitavyaṁ tādṛśaṁ kimapi jñānamadyāpi na labdhaṁ|


vayaṁ mṛtijanakakarmmabhyo manaḥparāvarttanam īśvare viśvāso majjanaśikṣaṇaṁ hastārpaṇaṁ mṛtalokānām utthānam


kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्