Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 yataḥ paryyaṭanakāle yuṣmākaṁ pūjanīyāni paśyan ‘avijñāteśvarāya’ etallipiyuktāṁ yajñavedīmekāṁ dṛṣṭavān; ato na viditvā yaṁ pūjayadhve tasyaiva tatvaṁ yuṣmān prati pracārayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यतः पर्य्यटनकाले युष्माकं पूजनीयानि पश्यन् ‘अविज्ञातेश्वराय’ एतल्लिपियुक्तां यज्ञवेदीमेकां दृष्टवान्; अतो न विदित्वा यं पूजयध्वे तस्यैव तत्वं युष्मान् प्रति प्रचारयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যতঃ পৰ্য্যটনকালে যুষ্মাকং পূজনীযানি পশ্যন্ ‘অৱিজ্ঞাতেশ্ৱৰায’ এতল্লিপিযুক্তাং যজ্ঞৱেদীমেকাং দৃষ্টৱান্; অতো ন ৱিদিৎৱা যং পূজযধ্ৱে তস্যৈৱ তৎৱং যুষ্মান্ প্ৰতি প্ৰচাৰযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যতঃ পর্য্যটনকালে যুষ্মাকং পূজনীযানি পশ্যন্ ‘অৱিজ্ঞাতেশ্ৱরায’ এতল্লিপিযুক্তাং যজ্ঞৱেদীমেকাং দৃষ্টৱান্; অতো ন ৱিদিৎৱা যং পূজযধ্ৱে তস্যৈৱ তৎৱং যুষ্মান্ প্রতি প্রচারযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယတး ပရျျဋနကာလေ ယုၐ္မာကံ ပူဇနီယာနိ ပၑျန် ‘အဝိဇ္ဉာတေၑွရာယ’ ဧတလ္လိပိယုက္တာံ ယဇ္ဉဝေဒီမေကာံ ဒၖၐ္ဋဝါန်; အတော န ဝိဒိတွာ ယံ ပူဇယဓွေ တသျဲဝ တတွံ ယုၐ္မာန် ပြတိ ပြစာရယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yataH paryyaTanakAlE yuSmAkaM pUjanIyAni pazyan ‘avijnjAtEzvarAya` EtallipiyuktAM yajnjavEdImEkAM dRSTavAn; atO na viditvA yaM pUjayadhvE tasyaiva tatvaM yuSmAn prati pracArayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:23
19 अन्तरसन्दर्भाः  

kintu teṣāṁ mano matto vidūraeva tiṣṭhati| śikṣayanto vidhīn nrājñā bhajante māṁ mudhaiva te|


he yathārthika pita rjagato lokaistvayyajñātepi tvāmahaṁ jāne tvaṁ māṁ preritavān itīme śiṣyā jānanti|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


yūyaṁ yaṁ bhajadhve taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahe taṁ jānīmahe, yato yihūdīyalokānāṁ madhyāt paritrāṇaṁ jāyate|


yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|


teṣāṁ pūrvvīyalokānām ajñānatāṁ pratīśvaro yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,


te sveṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstato hetorīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|


īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|


svarge pṛthivyāṁ vā yadyapi keṣucid īśvara iti nāmāropyate tādṛśāśca bahava īśvarā bahavaśca prabhavo vidyante


yat tasmin samaye yūyaṁ khrīṣṭād bhinnā isrāyelalokānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santo nirāśā nirīśvarāśca jagatyādhvam iti|


yaśca jano vipakṣatāṁ kurvvan sarvvasmād devāt pūjanīyavastuśconnaṁsyate svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavekṣyati ca tena vināśapātreṇa pāpapuruṣeṇodetavyaṁ|


anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्