Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 te tam areyapāganāma vicārasthānam ānīya prāvocan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdṛśaṁ etad asmān śrāvaya;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তে তম্ অৰেযপাগনাম ৱিচাৰস্থানম্ আনীয প্ৰাৱোচন্ ইদং যন্নৱীনং মতং ৎৱং প্ৰাচীকশ ইদং কীদৃশং এতদ্ অস্মান্ শ্ৰাৱয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তে তম্ অরেযপাগনাম ৱিচারস্থানম্ আনীয প্রাৱোচন্ ইদং যন্নৱীনং মতং ৎৱং প্রাচীকশ ইদং কীদৃশং এতদ্ অস্মান্ শ্রাৱয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေ တမ် အရေယပါဂနာမ ဝိစာရသ္ထာနမ် အာနီယ ပြာဝေါစန် ဣဒံ ယန္နဝီနံ မတံ တွံ ပြာစီကၑ ဣဒံ ကီဒၖၑံ ဧတဒ် အသ္မာန် ၑြာဝယ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAn zrAvaya;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:19
12 अन्तरसन्दर्भाः  

yūyaṁ mannāmahetoḥ śāstṛṇāṁ rājñāñca samakṣaṁ tānanyadeśinaścādhi sākṣitvārthamāneṣyadhve|


tenaiva sarvve camatkṛtya parasparaṁ kathayāñcakrire, aho kimidaṁ? kīdṛśo'yaṁ navya upadeśaḥ? anena prabhāvenāpavitrabhūteṣvājñāpiteṣu te tadājñānuvarttino bhavanti|


yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


yāmimām asambhavakathām asmākaṁ karṇagocarīkṛtavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ|


paulo'reyapāgasya madhye tiṣṭhan etāṁ kathāṁ pracāritavān, he āthīnīyalokā yūyaṁ sarvvathā devapūjāyām āsaktā ityaha pratyakṣaṁ paśyāmi|


tathāpi kecillokāstena sārddhaṁ militvā vyaśvasan teṣāṁ madhye 'reyapāgīyadiyanusiyo dāmārīnāmā kācinnārī kiyanto narāścāsan|


tadā sahasrasenāpatistasya hastaṁ dhṛtvā nirjanasthānaṁ nītvā pṛṣṭhavān tava kiṁ nivedanaṁ? tat kathaya|


alpadināt paraṁ phīlikṣo'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vṛttāntam aśrauṣīt|


tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrotum abhilaṣāmi| tadā phīṣṭo vyāharat śvastadīyāṁ kathāṁ tvaṁ śroṣyasi|


tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyate| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्