Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 tathā musiyādeśa upasthāya bithuniyāṁ gantuṁ tairudyoge kṛte ātmā tān nānvamanyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तथा मुसियादेश उपस्थाय बिथुनियां गन्तुं तैरुद्योगे कृते आत्मा तान् नान्वमन्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তথা মুসিযাদেশ উপস্থায বিথুনিযাং গন্তুং তৈৰুদ্যোগে কৃতে আত্মা তান্ নান্ৱমন্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তথা মুসিযাদেশ উপস্থায বিথুনিযাং গন্তুং তৈরুদ্যোগে কৃতে আত্মা তান্ নান্ৱমন্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တထာ မုသိယာဒေၑ ဥပသ္ထာယ ဗိထုနိယာံ ဂန္တုံ တဲရုဒျောဂေ ကၖတေ အာတ္မာ တာန် နာနွမနျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tathA musiyAdEza upasthAya bithuniyAM gantuM tairudyOgE kRtE AtmA tAn nAnvamanyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:7
8 अन्तरसन्दर्भाः  

aparañca paśyata pitrā yat pratijñātaṁ tat preṣayiṣyāmi, ataeva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagare tiṣṭhata|


tasmāt te musiyādeśaṁ parityajya troyānagaraṁ gatvā samupasthitāḥ|


etasmin samaye ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tena sārddhaṁ mila|


kintvīśvarasyātmā yadi yuṣmākaṁ madhye vasati tarhi yūyaṁ śārīrikācāriṇo na santa ātmikācāriṇo bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyate sa tatsambhavo nahi|


yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|


yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścopakāreṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|


panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādeśeṣu pravāsino ye vikīrṇalokāḥ


viśeṣatasteṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭe varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tena kaḥ kīdṛśo vā samayo niradiśyataitasyānusandhānaṁ kṛtavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्