Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 tadā pradīpam ānetum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayoḥ pādeṣu patitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तदा प्रदीपम् आनेतुम् उक्त्वा स कम्पमानः सन् उल्लम्प्याभ्यन्तरम् आगत्य पौलसीलयोः पादेषु पतितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তদা প্ৰদীপম্ আনেতুম্ উক্ত্ৱা স কম্পমানঃ সন্ উল্লম্প্যাভ্যন্তৰম্ আগত্য পৌলসীলযোঃ পাদেষু পতিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তদা প্রদীপম্ আনেতুম্ উক্ত্ৱা স কম্পমানঃ সন্ উল্লম্প্যাভ্যন্তরম্ আগত্য পৌলসীলযোঃ পাদেষু পতিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တဒါ ပြဒီပမ် အာနေတုမ် ဥက္တွာ သ ကမ္ပမာနး သန် ဥလ္လမ္ပျာဘျန္တရမ် အာဂတျ ပေါ်လသီလယေား ပါဒေၐု ပတိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tadA pradIpam AnEtum uktvA sa kampamAnaH san ullampyAbhyantaram Agatya paulasIlayOH pAdESu patitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:29
13 अन्तरसन्दर्भाः  

tataḥ sveṣāṁ lābhasya pratyāśā viphalā jāteti vilokya tasyāḥ prabhavaḥ paulaṁ sīlañca dhṛtvākṛṣya vicārasthāne'dhipatīnāṁ samīpam ānayan|


kintu paulaḥ proccaistamāhūya kathitavān paśya vayaṁ sarvve'trāsmahe, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|


paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|


paśya yihūdīyā na santo ye mṛṣāvādinaḥ svān yihūdīyān vadanti teṣāṁ śayatānasamājīyānāṁ kāṁścid aham āneṣyāmi paśya te madājñāta āgatya tava caraṇayoḥ praṇaṁsyanti tvañca mama priyo 'sīti jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्