Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 yasyā gaṇanayā tadadhipatīnāṁ bahudhanopārjanaṁ jātaṁ tādṛśī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kṛtavatī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যস্যা গণনযা তদধিপতীনাং বহুধনোপাৰ্জনং জাতং তাদৃশী গণকভূতগ্ৰস্তা কাচন দাসী প্ৰাৰ্থনাস্থানগমনকাল আগত্যাস্মান্ সাক্ষাৎ কৃতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যস্যা গণনযা তদধিপতীনাং বহুধনোপার্জনং জাতং তাদৃশী গণকভূতগ্রস্তা কাচন দাসী প্রার্থনাস্থানগমনকাল আগত্যাস্মান্ সাক্ষাৎ কৃতৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယသျာ ဂဏနယာ တဒဓိပတီနာံ ဗဟုဓနောပါရ္ဇနံ ဇာတံ တာဒၖၑီ ဂဏကဘူတဂြသ္တာ ကာစန ဒါသီ ပြာရ္ထနာသ္ထာနဂမနကာလ အာဂတျာသ္မာန် သာက္ၐာတ် ကၖတဝတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yasyA gaNanayA tadadhipatInAM bahudhanOpArjanaM jAtaM tAdRzI gaNakabhUtagrastA kAcana dAsI prArthanAsthAnagamanakAla AgatyAsmAn sAkSAt kRtavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:16
21 अन्तरसन्दर्भाः  

viśrāmavāre nagarād bahi rgatvā nadītaṭe yatra prārthanācāra āsīt tatropaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|


sā kanyā bahudināni tādṛśam akarot tasmāt paulo duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tenaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|


tataḥ sveṣāṁ lābhasya pratyāśā viphalā jāteti vilokya tasyāḥ prabhavaḥ paulaṁ sīlañca dhṛtvākṛṣya vicārasthāne'dhipatīnāṁ samīpam ānayan|


tatkāraṇamidaṁ, arttimīdevyā rūpyamandiranirmmāṇena sarvveṣāṁ śilpināṁ yatheṣṭalābham ajanayat yo dīmītriyanāmā nāḍīndhamaḥ


indrajālaṁ śatrutvaṁ vivādo'ntarjvalanaṁ krodhaḥ kalaho'naikyaṁ


yato'rthaspṛhā sarvveṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kecid viśvāsād abhraṁśanta nānākleśaiśca svān avidhyan|


yānni ryāmbriśca yathā mūsamaṁ prati vipakṣatvam akurutāṁ tathaiva bhraṣṭamanaso viśvāsaviṣaye 'grāhyāścaite lokā api satyamataṁ prati vipakṣatāṁ kurvvanti|


aparañca te lobhāt kāpaṭyavākyai ryuṣmatto lābhaṁ kariṣyante kintu teṣāṁ purātanadaṇḍājñā na vilambate teṣāṁ vināśaśca na nidrāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्