Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 ataḥ sā yoṣit saparivārā majjitā satī vinayaṁ kṛtvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gṛham āgatya tiṣṭhata| itthaṁ sā yatnenāsmān asthāpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতঃ সা যোষিৎ সপৰিৱাৰা মজ্জিতা সতী ৱিনযং কৃৎৱা কথিতৱতী, যুষ্মাকং ৱিচাৰাদ্ যদি প্ৰভৌ ৱিশ্ৱাসিনী জাতাহং তৰ্হি মম গৃহম্ আগত্য তিষ্ঠত| ইত্থং সা যত্নেনাস্মান্ অস্থাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতঃ সা যোষিৎ সপরিৱারা মজ্জিতা সতী ৱিনযং কৃৎৱা কথিতৱতী, যুষ্মাকং ৱিচারাদ্ যদি প্রভৌ ৱিশ্ৱাসিনী জাতাহং তর্হি মম গৃহম্ আগত্য তিষ্ঠত| ইত্থং সা যত্নেনাস্মান্ অস্থাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတး သာ ယောၐိတ် သပရိဝါရာ မဇ္ဇိတာ သတီ ဝိနယံ ကၖတွာ ကထိတဝတီ, ယုၐ္မာကံ ဝိစာရာဒ် ယဒိ ပြဘော် ဝိၑွာသိနီ ဇာတာဟံ တရှိ မမ ဂၖဟမ် အာဂတျ တိၐ္ဌတ၊ ဣတ္ထံ သာ ယတ္နေနာသ္မာန် အသ္ထာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:15
32 अन्तरसन्दर्भाः  

yo bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhatte, sa bhaviṣyadvādinaḥ phalaṁ lapsyate, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhatte sa dhārmmikamānavasya phalaṁ prāpsyati|


svīyaṁ svīyaṁ duritam aṅgīkṛtya tasyāṁ yarddani tena majjitā babhūvuḥ|


tadā prabhuḥ puna rdāsāyākathayat, rājapathān vṛkṣamūlāni ca yātvā madīyagṛhapūraṇārthaṁ lokānāgantuṁ pravarttaya|


tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dine gate sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gṛhaṁ yayau|


tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|


paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|


tathā rātrestasminneva daṇḍe sa tau gṛhītvā tayoḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvve parijanāśca majjitā abhavan|


paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|


tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavo lokāśca samākarṇya viśvasya majjitā abhavan|


kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya teṣāṁ strīpuruṣobhayalokā majjitā abhavan|


tadā rathaṁ sthagitaṁ karttum ādiṣṭe philipaklībau dvau jalam avāruhatāṁ; tadā philipastam majjayāmāsa|


tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|


etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|


vayaṁ khrīṣṭasya premnā samākṛṣyāmahe yataḥ sarvveṣāṁ vinimayena yadyeko jano'mriyata tarhi te sarvve mṛtā ityāsmābhi rbudhyate|


ato yāvat samayastiṣṭhati tāvat sarvvān prati viśeṣato viśvāsaveśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|


īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|


yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|


ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|


yatastayā pracchannarūpeṇa divyadūtāḥ keṣāñcid atithayo'bhavan|


yaḥ silvāno (manye) yuṣmākaṁ viśvāsyo bhrātā bhavati tadvārāhaṁ saṁkṣepeṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa eveśvarasya satyo 'nugraha iti pramāṇaṁ dattavān|


yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|


he priya, bhrātṛn prati viśeṣatastān videśino bhṛाtṛn prati tvayā yadyat kṛtaṁ tat sarvvaṁ viśvāsino yogyaṁ|


tasmād vayaṁ yat satyamatasya sahāyā bhavema tadarthametādṛśā lokā asmābhiranugrahītavyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्