Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অন্তৰ্য্যামীশ্ৱৰো যথাস্মভ্যং তথা ভিন্নদেশীযেভ্যঃ পৱিত্ৰমাত্মানং প্ৰদায ৱিশ্ৱাসেন তেষাম্ অন্তঃকৰণানি পৱিত্ৰাণি কৃৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অন্তর্য্যামীশ্ৱরো যথাস্মভ্যং তথা ভিন্নদেশীযেভ্যঃ পৱিত্রমাত্মানং প্রদায ৱিশ্ৱাসেন তেষাম্ অন্তঃকরণানি পৱিত্রাণি কৃৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အန္တရျျာမီၑွရော ယထာသ္မဘျံ တထာ ဘိန္နဒေၑီယေဘျး ပဝိတြမာတ္မာနံ ပြဒါယ ဝိၑွာသေန တေၐာမ် အန္တးကရဏာနိ ပဝိတြာဏိ ကၖတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 antaryyAmIzvarO yathAsmabhyaM tathA bhinnadEzIyEbhyaH pavitramAtmAnaM pradAya vizvAsEna tESAm antaHkaraNAni pavitrANi kRtvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:8
23 अन्तरसन्दर्भाः  

paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|


yaḥ pitā māṁ preritavān mopi madarthe pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dṛṣṭaṁ


he sarvvāntaryyāmin parameśvara, yihūdāḥ sevanapreritatvapadacyutaḥ


tadā pitaraḥ kathitavān, vayamiva ye pavitram ātmānaṁ prāptāsteṣāṁ jalamajjanaṁ kiṁ kopi niṣeddhuṁ śaknoti?


ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|


devatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cemāni sarvvāṇi yuṣmābhistyājyāni; etatprayojanīyājñāvyatirekena yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmano'smākañca ucitajñānam abhavat|


tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|


itthaṁ prārthanayā yatra sthāne te sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvve pavitreṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣobheṇa prācārayan|


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|


aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste|


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्