Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 tataḥ preritā lokaprācīnāśca tasya vivecanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः प्रेरिता लोकप्राचीनाश्च तस्य विवेचनां कर्त्तुं सभायां स्थितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ প্ৰেৰিতা লোকপ্ৰাচীনাশ্চ তস্য ৱিৱেচনাং কৰ্ত্তুং সভাযাং স্থিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ প্রেরিতা লোকপ্রাচীনাশ্চ তস্য ৱিৱেচনাং কর্ত্তুং সভাযাং স্থিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး ပြေရိတာ လောကပြာစီနာၑ္စ တသျ ဝိဝေစနာံ ကရ္တ္တုံ သဘာယာံ သ္ထိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH prEritA lOkaprAcInAzca tasya vivEcanAM karttuM sabhAyAM sthitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:6
12 अन्तरसन्दर्भाः  

yato yatra dvau trayo vā mama nānni milanti, tatraivāhaṁ teṣāṁ madhye'smi|


barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|


paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|


tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|


tatkāraṇād vayam ekamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabho ryīśukhrīṣṭasya nāmanimittaṁ mṛtyumukhagatābhyāmasmākaṁ


yirūśālamyupasthāya preritagaṇena lokaprācīnagaṇena samājena ca samupagṛhītāḥ santaḥ svairīśvaro yāni karmmāṇi kṛtavān teṣāṁ sarvvavṛttāntān teṣāṁ samakṣam akathayan|


tataḥ paraṁ te nagare nagare bhramitvā yirūśālamasthaiḥ preritai rlokaprācīnaiśca nirūpitaṁ yad vyavasthāpatraṁ tadanusāreṇācarituṁ lokebhyastad dattavantaḥ|


parasmin divase paule'smābhiḥ saha yākūbo gṛhaṁ praviṣṭe lokaprācīnāḥ sarvve tatra pariṣadi saṁsthitāḥ|


tadā dvādaśapreritāḥ sarvvān śiṣyān saṁgṛhyākathayan īśvarasya kathāpracāraṁ parityajya bhojanagaveṣaṇam asmākam ucitaṁ nahi|


yūyaṁ svanāyakānām ājñāgrāhiṇo vaśyāśca bhavata yato yairupanidhiḥ pratidātavyastādṛśā lokā iva te yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, ataste yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatasteṣām ārttasvaro yuṣmākam iṣṭajanako na bhavet|


yuṣmākaṁ ye nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantaste yuṣmābhiḥ smaryyantāṁ teṣām ācārasya pariṇāmam ālocya yuṣmābhisteṣāṁ viśvāso'nukriyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्