Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt preritānāṁ samīpe pratyāgamanārthaṁ teṣāṁ sannidheḥ kalyāṇena visṛṣṭāvabhavatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ইত্থং তৌ তত্ৰ তৈঃ সাকং কতিপযদিনানি যাপযিৎৱা পশ্চাৎ প্ৰেৰিতানাং সমীপে প্ৰত্যাগমনাৰ্থং তেষাং সন্নিধেঃ কল্যাণেন ৱিসৃষ্টাৱভৱতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ইত্থং তৌ তত্র তৈঃ সাকং কতিপযদিনানি যাপযিৎৱা পশ্চাৎ প্রেরিতানাং সমীপে প্রত্যাগমনার্থং তেষাং সন্নিধেঃ কল্যাণেন ৱিসৃষ্টাৱভৱতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဣတ္ထံ တော် တတြ တဲး သာကံ ကတိပယဒိနာနိ ယာပယိတွာ ပၑ္စာတ် ပြေရိတာနာံ သမီပေ ပြတျာဂမနာရ္ထံ တေၐာံ သန္နိဓေး ကလျာဏေန ဝိသၖၐ္ဋာဝဘဝတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pazcAt prEritAnAM samIpE pratyAgamanArthaM tESAM sannidhEH kalyANEna visRSTAvabhavatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:33
9 अन्तरसन्दर्भाः  

tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|


tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|


tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lokāna preṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalena pratiṣṭhetāṁ|


ko'pi taṁ pratyanādaraṁ na karotu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ preṣyatāṁ| bhrātṛbhiḥ sārddhamahaṁ taṁ pratīkṣe|


viśvāsād rāhabnāmikā veśyāpi prītyā cārān anugṛhyāviśvāsibhiḥ sārddhaṁ na vinanāśa|


yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्