Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 viśeṣato'smākam ājñām aprāpyāpi kiyanto janā asmākaṁ madhyād gatvā tvakchedo mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kṛtvā yuṣmān sasandehān akurvvan etāṁ kathāṁ vayam aśṛnma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱিশেষতোঽস্মাকম্ আজ্ঞাম্ অপ্ৰাপ্যাপি কিযন্তো জনা অস্মাকং মধ্যাদ্ গৎৱা ৎৱক্ছেদো মূসাৱ্যৱস্থা চ পালযিতৱ্যাৱিতি যুষ্মান্ শিক্ষযিৎৱা যুষ্মাকং মনসামস্থৈৰ্য্যং কৃৎৱা যুষ্মান্ সসন্দেহান্ অকুৰ্ৱ্ৱন্ এতাং কথাং ৱযম্ অশৃন্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱিশেষতোঽস্মাকম্ আজ্ঞাম্ অপ্রাপ্যাপি কিযন্তো জনা অস্মাকং মধ্যাদ্ গৎৱা ৎৱক্ছেদো মূসাৱ্যৱস্থা চ পালযিতৱ্যাৱিতি যুষ্মান্ শিক্ষযিৎৱা যুষ্মাকং মনসামস্থৈর্য্যং কৃৎৱা যুষ্মান্ সসন্দেহান্ অকুর্ৱ্ৱন্ এতাং কথাং ৱযম্ অশৃন্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝိၑေၐတော'သ္မာကမ် အာဇ္ဉာမ် အပြာပျာပိ ကိယန္တော ဇနာ အသ္မာကံ မဓျာဒ် ဂတွာ တွက္ဆေဒေါ မူသာဝျဝသ္ထာ စ ပါလယိတဝျာဝိတိ ယုၐ္မာန် ၑိက္ၐယိတွာ ယုၐ္မာကံ မနသာမသ္ထဲရျျံ ကၖတွာ ယုၐ္မာန် သသန္ဒေဟာန် အကုရွွန် ဧတာံ ကထာံ ဝယမ် အၑၖန္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaM madhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:24
12 अन्तरसन्दर्भाः  

yihūdādeśāt kiyanto janā āgatya bhrātṛgaṇamitthaṁ śikṣitavanto mūsāvyavasthayā yadi yuṣmākaṁ tvakchedo na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|


so'nyasusaṁvādaḥ susaṁvādo nahi kintu kecit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ ceṣṭante ca|


yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁse; kintu yo yuṣmān vicāralayati sa yaḥ kaścid bhavet samucitaṁ daṇḍaṁ prāpsyati|


ye janā yuṣmākaṁ cāñcalyaṁ janayanti teṣāṁ chedanameva mayābhilaṣyate|


yuṣmākaṁ yāvanto lokā vyavasthayā sapuṇyībhavituṁ ceṣṭante te sarvve khrīṣṭād bhraṣṭā anugrahāt patitāśca|


tvametāni smārayan te yathā niṣphalaṁ śrotṛṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhoḥ samakṣaṁ dṛḍhaṁ vinīyādiśa|


te 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅge 'sthāsyan, kintu sarvve 'smadīyā na santyetasya prakāśa āvaśyaka āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्