Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 हे भ्रातरो मम कथायाम् मनो निधत्त। ईश्वरः स्वनामार्थं भिन्नदेशीयलोकानाम् मध्याद् एकं लोकसंघं ग्रहीतुं मतिं कृत्वा येन प्रकारेण प्रथमं तान् प्रति कृपावलेकनं कृतवान् तं शिमोन् वर्णितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 হে ভ্ৰাতৰো মম কথাযাম্ মনো নিধত্ত| ঈশ্ৱৰঃ স্ৱনামাৰ্থং ভিন্নদেশীযলোকানাম্ মধ্যাদ্ একং লোকসংঘং গ্ৰহীতুং মতিং কৃৎৱা যেন প্ৰকাৰেণ প্ৰথমং তান্ প্ৰতি কৃপাৱলেকনং কৃতৱান্ তং শিমোন্ ৱৰ্ণিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 হে ভ্রাতরো মম কথাযাম্ মনো নিধত্ত| ঈশ্ৱরঃ স্ৱনামার্থং ভিন্নদেশীযলোকানাম্ মধ্যাদ্ একং লোকসংঘং গ্রহীতুং মতিং কৃৎৱা যেন প্রকারেণ প্রথমং তান্ প্রতি কৃপাৱলেকনং কৃতৱান্ তং শিমোন্ ৱর্ণিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဟေ ဘြာတရော မမ ကထာယာမ် မနော နိဓတ္တ၊ ဤၑွရး သွနာမာရ္ထံ ဘိန္နဒေၑီယလောကာနာမ် မဓျာဒ် ဧကံ လောကသံဃံ ဂြဟီတုံ မတိံ ကၖတွာ ယေန ပြကာရေဏ ပြထမံ တာန် ပြတိ ကၖပါဝလေကနံ ကၖတဝါန် တံ ၑိမောန် ဝရ္ဏိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 hE bhrAtarO mama kathAyAm manO nidhatta| IzvaraH svanAmArthaM bhinnadEzIyalOkAnAm madhyAd EkaM lOkasaMghaM grahItuM matiM kRtvA yEna prakArENa prathamaM tAn prati kRpAvalEkanaM kRtavAn taM zimOn varNitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:14
11 अन्तरसन्दर्भाः  

isrāyelaḥ prabhu ryastu sa dhanyaḥ parameśvaraḥ| anugṛhya nijāllokān sa eva parimocayet|


ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lokānāṁ pāpamocane|


yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|


aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti


yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti|


ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्