Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तयोः कथायां समाप्तायां सत्यां याकूब् कथयितुम् आरब्धवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তযোঃ কথাযাং সমাপ্তাযাং সত্যাং যাকূব্ কথযিতুম্ আৰব্ধৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তযোঃ কথাযাং সমাপ্তাযাং সত্যাং যাকূব্ কথযিতুম্ আরব্ধৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တယေား ကထာယာံ သမာပ္တာယာံ သတျာံ ယာကူဗ် ကထယိတုမ် အာရဗ္ဓဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tayOH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:13
15 अन्तरसन्दर्भाः  

tadānīṁ magdalīnī marisam kaniṣṭhayākūbo yoseśca mātānyamariyam śālomī ca yāḥ striyo


pitaro dvāramāhatavān etasminnantare dvāraṁ mocayitvā pitaraṁ dṛṣṭvā vismayaṁ prāptāḥ|


he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|


tadā pitara ekādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllokān uccaiḥkāram avadat, he yihūdīyā he yirūśālamnivāsinaḥ sarvve, avadhānaṁ kṛtvā madīyavākyaṁ budhyadhvaṁ|


ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|


he bhrātaro'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśāne sthāpitobhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyate|


parasmin divase paule'smābhiḥ saha yākūbo gṛhaṁ praviṣṭe lokaprācīnāḥ sarvve tatra pariṣadi saṁsthitāḥ|


he pitṛgaṇā he bhrātṛgaṇāḥ, idānīṁ mama nivedane samavadhatta|


tataḥ sa pratyavadat, he pitaro he bhrātaraḥ sarvve lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagare vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadeśe āsīt tadā tejomaya īśvaro darśanaṁ datvā


kintu taṁ prabho rbhrātaraṁ yākūbañca vinā preritānāṁ nānyaṁ kamapyapaśyaṁ|


yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarot tataḥ paraṁ yākūbaḥ samīpāt katipayajaneṣvāgateṣu sa chinnatvaṅmanuṣyebhyo bhayena nivṛtya pṛthag abhavat|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


īśvarasya prabho ryīśukhrīṣṭasya ca dāso yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskṛtya patraṁ likhati|


ataeva he mama priyabhrātaraḥ, yuṣmākam ekaiko janaḥ śravaṇe tvaritaḥ kathane dhīraḥ krodhe'pi dhīro bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्