Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 ataevāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ soḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandheṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অতএৱাস্মাকং পূৰ্ৱ্ৱপুৰুষা ৱযঞ্চ স্ৱযং যদ্যুগস্য ভাৰং সোঢুং ন শক্তাঃ সম্প্ৰতি তং শিষ্যগণস্য স্কন্ধেষু ন্যসিতুং কুত ঈশ্ৱৰস্য পৰীক্ষাং কৰিষ্যথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অতএৱাস্মাকং পূর্ৱ্ৱপুরুষা ৱযঞ্চ স্ৱযং যদ্যুগস্য ভারং সোঢুং ন শক্তাঃ সম্প্রতি তং শিষ্যগণস্য স্কন্ধেষু ন্যসিতুং কুত ঈশ্ৱরস্য পরীক্ষাং করিষ্যথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အတဧဝါသ္မာကံ ပူရွွပုရုၐာ ဝယဉ္စ သွယံ ယဒျုဂသျ ဘာရံ သောဎုံ န ၑက္တား သမ္ပြတိ တံ ၑိၐျဂဏသျ သ္ကန္ဓေၐု နျသိတုံ ကုတ ဤၑွရသျ ပရီက္ၐာံ ကရိၐျထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasya bhAraM sOPhuM na zaktAH samprati taM ziSyagaNasya skandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:10
11 अन्तरसन्दर्भाः  

te durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhepari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|


tadānīṁ yīśustasmai kathitavān etadapi likhitamāste, "tvaṁ nijaprabhuṁ parameśvaraṁ mā parīkṣasva|"


tataḥ pitarokathayat yuvāṁ kathaṁ parameśvarasyātmānaṁ parīkṣitum ekamantraṇāvabhavatāṁ? paśya ye tava patiṁ śmaśāne sthāpitavantaste dvārasya samīpe samupatiṣṭhanti tvāmapi bahirneṣyanti|


idānīm īśvaraṁ jñātvā yadi veśvareṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punasteṣāṁ dāsā bhavitumicchatha?


khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ|


yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rme'nusandhānaṁ tairadṛśyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvaye|


tacca dūṣyaṁ varttamānasamayasya dṛṣṭāntaḥ, yato hetoḥ sāmprataṁ saṁśodhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sevākāriṇo mānasikasiddhikaraṇe'samarthābhiḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्