प्रेरिता 14:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script7 tatsamīpasthadeśañca gatvā tatra susaṁvādaṁ pracārayatāṁ| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari7 तत्समीपस्थदेशञ्च गत्वा तत्र सुसंवादं प्रचारयतां। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 তৎসমীপস্থদেশঞ্চ গৎৱা তত্ৰ সুসংৱাদং প্ৰচাৰযতাং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 তৎসমীপস্থদেশঞ্চ গৎৱা তত্র সুসংৱাদং প্রচারযতাং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 တတ္သမီပသ္ထဒေၑဉ္စ ဂတွာ တတြ သုသံဝါဒံ ပြစာရယတာံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script7 tatsamIpasthadEzanjca gatvA tatra susaMvAdaM pracArayatAM| अध्यायं द्रष्टव्यम् |
he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|