Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 anyadeśīyā yihūdīyāsteṣām adhipatayaśca daurātmyaṁ kutvā tau prastarairāhantum udyatāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अन्यदेशीया यिहूदीयास्तेषाम् अधिपतयश्च दौरात्म्यं कुत्वा तौ प्रस्तरैराहन्तुम् उद्यताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অন্যদেশীযা যিহূদীযাস্তেষাম্ অধিপতযশ্চ দৌৰাত্ম্যং কুৎৱা তৌ প্ৰস্তৰৈৰাহন্তুম্ উদ্যতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অন্যদেশীযা যিহূদীযাস্তেষাম্ অধিপতযশ্চ দৌরাত্ম্যং কুৎৱা তৌ প্রস্তরৈরাহন্তুম্ উদ্যতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနျဒေၑီယာ ယိဟူဒီယာသ္တေၐာမ် အဓိပတယၑ္စ ဒေါ်ရာတ္မျံ ကုတွာ တော် ပြသ္တရဲရာဟန္တုမ် ဥဒျတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anyadEzIyA yihUdIyAstESAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:5
16 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛृtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|


ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|


kintu yihūdīyalokā jananivahaṁ vilokya īrṣyayā paripūrṇāḥ santo viparītakathākathaneneśvaranindayā ca paulenoktāṁ kathāṁ khaṇḍayituṁ ceṣṭitavantaḥ|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|


āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalokā āgatya lokān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tena sa mṛta iti vijñāya nagarasya bahistam ākṛṣya nītavantaḥ|


kintu viśvāsahīnā yihūdīyā anyadeśīyalokān kupravṛttiṁ grāhayitvā bhrātṛgaṇaṁ prati teṣāṁ vairaṁ janitavantaḥ|


kintu kiyanto lokā yihūdīyānāṁ sapakṣāḥ kiyanto lokāḥ preritānāṁ sapakṣā jātāḥ, ato nāgarikajananivahamadhye bhinnavākyatvam abhavat|


kintu viśvāsahīnā yihūdīyalokā īrṣyayā paripūrṇāḥ santo haṭaṭsya katinayalampaṭalokān saṅginaḥ kṛtvā janatayā nagaramadhye mahākalahaṁ kṛtvā yāsono gṛham ākramya preritān dhṛtvā lokanivahasya samīpam ānetuṁ ceṣṭitavantaḥ|


bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmeḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātṛṇāṁ saṅkaṭaiśca


he bhrātaraḥ, khrīṣṭāśritavatya īśvarasya yāḥ samityo yihūdādeśe santi yūyaṁ tāsām anukāriṇo'bhavata, tadbhuktā lokāśca yadvad yihūdilokebhyastadvad yūyamapi svajātīyalokebhyo duḥkham alabhadhvaṁ|


aparaṁ bhinnajātīyalokānāṁ paritrāṇārthaṁ teṣāṁ madhye susaṁvādaghoṣaṇād asmān pratiṣedhanti cetthaṁ svīyapāpānāṁ parimāṇam uttarottaraṁ pūrayanti, kintu teṣām antakārī krodhastān upakramate|


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagare kliṣṭā ninditāśca santo'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnena yuṣmān īśvarasya susaṁvādam abodhayāma|


āntiyakhiyāyām ikaniye lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścopadravān aham asahe sarvvametat tvam avagato'si kintu tatsarvvataḥ prabhu rmām uddhṛtavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्