Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতঃ স্ৱানুগ্ৰহকথাযাঃ প্ৰমাণং দৎৱা তযো ৰ্হস্তৈ ৰ্বহুলক্ষণম্ অদ্ভুতকৰ্ম্ম চ প্ৰাকাশযদ্ যঃ প্ৰভুস্তস্য কথা অক্ষোভেন প্ৰচাৰ্য্য তৌ তত্ৰ বহুদিনানি সমৱাতিষ্ঠেতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতঃ স্ৱানুগ্রহকথাযাঃ প্রমাণং দৎৱা তযো র্হস্তৈ র্বহুলক্ষণম্ অদ্ভুতকর্ম্ম চ প্রাকাশযদ্ যঃ প্রভুস্তস্য কথা অক্ষোভেন প্রচার্য্য তৌ তত্র বহুদিনানি সমৱাতিষ্ঠেতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတး သွာနုဂြဟကထာယား ပြမာဏံ ဒတွာ တယော ရှသ္တဲ ရ္ဗဟုလက္ၐဏမ် အဒ္ဘုတကရ္မ္မ စ ပြာကာၑယဒ် ယး ပြဘုသ္တသျ ကထာ အက္ၐောဘေန ပြစာရျျ တော် တတြ ဗဟုဒိနာနိ သမဝါတိၐ္ဌေတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:3
17 अन्तरसन्दर्भाः  

tataste prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārebhire prabhustu teṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|


tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dṛṣṭā yūyaṁ na pratyeṣyatha|


tataḥ pauैlabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ|


ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|


tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|


idānīṁ he bhrātaro yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkṛtalokānāṁ madhye'dhikārañca dātuṁ samartho ya īśvarastasyānugrahasya yo vādaśca tayorubhayo ryuṣmān samārpayam|


itthaṁ prārthanayā yatra sthāne te sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvve pavitreṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣobheṇa prācārayan|


etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|


yataḥ khrīṣṭasya susaṁvādo mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyebhyo 'nyajātīyān yāvat sarvvajātīyānāṁ madhye yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagare kliṣṭā ninditāśca santo'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnena yuṣmān īśvarasya susaṁvādam abodhayāma|


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्