Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 tathāpi ākāśāt toyavarṣaṇena nānāprakāraśasyotpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadena ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তথাপি আকাশাৎ তোযৱৰ্ষণেন নানাপ্ৰকাৰশস্যোৎপত্যা চ যুষ্মাকং হিতৈষী সন্ ভক্ষ্যৈৰাননদেন চ যুষ্মাকম্ অন্তঃকৰণানি তৰ্পযন্ তানি দানানি নিজসাক্ষিস্ৱৰূপাণি স্থপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তথাপি আকাশাৎ তোযৱর্ষণেন নানাপ্রকারশস্যোৎপত্যা চ যুষ্মাকং হিতৈষী সন্ ভক্ষ্যৈরাননদেন চ যুষ্মাকম্ অন্তঃকরণানি তর্পযন্ তানি দানানি নিজসাক্ষিস্ৱরূপাণি স্থপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တထာပိ အာကာၑာတ် တောယဝရ္ၐဏေန နာနာပြကာရၑသျောတ္ပတျာ စ ယုၐ္မာကံ ဟိတဲၐီ သန် ဘက္ၐျဲရာနနဒေန စ ယုၐ္မာကမ် အန္တးကရဏာနိ တရ္ပယန် တာနိ ဒါနာနိ နိဇသာက္ၐိသွရူပါဏိ သ္ထပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:17
35 अन्तरसन्दर्भाः  

tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|


ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|


kintu tādṛśāyāṁ kathāyāṁ kathitāyāmapi tayoḥ samīpa utsarjanāt lokanivahaṁ prāyeṇa nivarttayituṁ nāśaknutām|


sa bhūmaṇḍale nivāsārtham ekasmāt śoṇitāt sarvvān manuṣyān sṛṣṭvā teṣāṁ pūrvvanirūpitasamayaṁ vasatisīmāñca niracinot;


ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्