Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 हे महेच्छाः कुत एतादृशं कर्म्म कुरुथ? आवामपि युष्मादृशौ सुखदुःखभोगिनौ मनुष्यौ, युयम् एताः सर्व्वा वृथाकल्पनाः परित्यज्य यथा गगणवसुन्धराजलनिधीनां तन्मध्यस्थानां सर्व्वेषाञ्च स्रष्टारममरम् ईश्वरं प्रति परावर्त्तध्वे तदर्थम् आवां युष्माकं सन्निधौ सुसंवादं प्रचारयावः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে মহেচ্ছাঃ কুত এতাদৃশং কৰ্ম্ম কুৰুথ? আৱামপি যুষ্মাদৃশৌ সুখদুঃখভোগিনৌ মনুষ্যৌ, যুযম্ এতাঃ সৰ্ৱ্ৱা ৱৃথাকল্পনাঃ পৰিত্যজ্য যথা গগণৱসুন্ধৰাজলনিধীনাং তন্মধ্যস্থানাং সৰ্ৱ্ৱেষাঞ্চ স্ৰষ্টাৰমমৰম্ ঈশ্ৱৰং প্ৰতি পৰাৱৰ্ত্তধ্ৱে তদৰ্থম্ আৱাং যুষ্মাকং সন্নিধৌ সুসংৱাদং প্ৰচাৰযাৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে মহেচ্ছাঃ কুত এতাদৃশং কর্ম্ম কুরুথ? আৱামপি যুষ্মাদৃশৌ সুখদুঃখভোগিনৌ মনুষ্যৌ, যুযম্ এতাঃ সর্ৱ্ৱা ৱৃথাকল্পনাঃ পরিত্যজ্য যথা গগণৱসুন্ধরাজলনিধীনাং তন্মধ্যস্থানাং সর্ৱ্ৱেষাঞ্চ স্রষ্টারমমরম্ ঈশ্ৱরং প্রতি পরাৱর্ত্তধ্ৱে তদর্থম্ আৱাং যুষ্মাকং সন্নিধৌ সুসংৱাদং প্রচারযাৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ မဟေစ္ဆား ကုတ ဧတာဒၖၑံ ကရ္မ္မ ကုရုထ? အာဝါမပိ ယုၐ္မာဒၖၑော် သုခဒုးခဘောဂိနော် မနုၐျော်, ယုယမ် ဧတား သရွွာ ဝၖထာကလ္ပနား ပရိတျဇျ ယထာ ဂဂဏဝသုန္ဓရာဇလနိဓီနာံ တန္မဓျသ္ထာနာံ သရွွေၐာဉ္စ သြၐ္ဋာရမမရမ် ဤၑွရံ ပြတိ ပရာဝရ္တ္တဓွေ တဒရ္ထမ် အာဝါံ ယုၐ္မာကံ သန္နိဓော် သုသံဝါဒံ ပြစာရယာဝး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:15
67 अन्तरसन्दर्भाः  

pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|


yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|


pitarastamutthāpya kathitavān, uttiṣṭhāhamapi mānuṣaḥ|


asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvaro yasmin pratijñātavān yathā, tvaṁ me putrosi cādya tvāṁ samutthāpitavānaham|


tatra susaṁvādaṁ pracāryya bahulokān śiṣyān kṛtvā tau lustrām ikaniyam āntiyakhiyāñca parāvṛtya gatau|


tatsamīpasthadeśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|


paścāt sa tau bahirānīya pṛṣṭavān he mahecchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?


he mahecchā ahaṁ niścayaṁ jānāmi yātrāyāmasyām asmākaṁ kleśā bahūnāmapacayāśca bhaviṣyanti, te kevalaṁ potasāmagryoriti nahi, kintvasmākaṁ prāṇānāmapi|


bahudineṣu lokairanāhāreṇa yāpiteṣu sarvveṣāṁ sākṣat paulastiṣṭhan akathayat, he mahecchāḥ krītyupadvīpāt potaṁ na mocayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kṛte yuṣmākam eṣā vipad eṣo'pacayaśca nāghaṭiṣyetām|


ataeva he mahecchā yūyaṁ sthiramanaso bhavata mahyaṁ yā kathākathi sāvaśyaṁ ghaṭiṣyate mamaitādṛśī viśvāsa īśvare vidyate,


tacchrutvā sarvva ekacittībhūya īśvaramuddiśya proccairetat prārthayanta, he prabho gagaṇapṛthivīpayodhīnāṁ teṣu ca yadyad āste teṣāṁ sraṣṭeśvarastvaṁ|


tatpare 'hani teṣām ubhayo rjanayo rvākkalaha upasthite sati mūsāḥ samīpaṁ gatvā tayo rmelanaṁ karttuṁ matiṁ kṛtvā kathayāmāsa, he mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?


devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti|


yuṣmān ahaṁ prabhunedaṁ bravīmyādiśāmi ca, anye bhinnajātīyā iva yūyaṁ pūna rmācarata|


yato yuṣmanmadhye vayaṁ kīdṛśaṁ praveśaṁ prāptā yūyañca kathaṁ pratimā vihāyeśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sevituṁ


yadi vā vilambeya tarhīśvarasya gṛhe 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amareśvarasya samitau tvayā kīdṛśa ācāraḥ karttavyastat jñātuṁ śakṣyate|


he bhrātaraḥ sāvadhānā bhavata, amareśvarāt nivarttako yo'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|


ya eliyo vayamiva sukhaduḥkhabhogī marttya āsīt sa prārthanayānāvṛṣṭiṁ yācitavān tena deśe sārddhavatsaratrayaṁ yāvad vṛṣṭi rna babhūva|


sa uccaiḥsvareṇedaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pṛthivyāḥ samudrasya toyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|


anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|


tataḥ sa mām avadat sāvadhāno bhava maivaṁ kṛru, tvayā tava bhrātṛbhi rbhaviṣyadvādibhiretadgranthasthavākyapālanakāribhiśca sahadāso 'haṁ| tvam īśvaraṁ praṇama|


he prabho īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamevārhasi samprāptuṁ yat sarvvaṁ sasṛje tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmame||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्