Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:52 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

52 tataḥ śiṣyagaṇa ānandena pavitreṇātmanā ca paripūrṇobhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্ৰেণাত্মনা চ পৰিপূৰ্ণোভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 ততঃ শিষ্যগণ আনন্দেন পৱিত্রেণাত্মনা চ পরিপূর্ণোভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တတး ၑိၐျဂဏ အာနန္ဒေန ပဝိတြေဏာတ္မနာ စ ပရိပူရ္ဏောဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tataH ziSyagaNa AnandEna pavitrENAtmanA ca paripUrNObhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:52
18 अन्तरसन्दर्भाः  

tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|


tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya


tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|


sarvva ekacittībhūya dine dine mandire santiṣṭhamānā gṛhe gṛhe ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvanto lokaiḥ samādṛtāḥ paramānandena saralāntaḥkaraṇena bhojanaṁ pānañcakurvvan|


itthaṁ prārthanayā yatra sthāne te sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvve pavitreṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣobheṇa prācārayan|


kintu tasya nāmārthaṁ vayaṁ lajjābhogasya yogyatvena gaṇitā ityatra te sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


bhakṣyaṁ peyañceśvararājyasya sāro nahi, kintu puṇyaṁ śāntiśca pavitreṇātmanā jāta ānandaśca|


ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|


tat kevalaṁ nahi kintu kleśabhoge'pyānandāmo yataḥ kleśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


vastuto bahukleśaparīkṣāsamaye teṣāṁ mahānando'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|


kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


yūyamapi bahukleśabhogena pavitreṇātmanā dattenānandena ca vākyaṁ gṛhītvāsmākaṁ prabhoścānugāmino'bhavata|


he mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|


kintu khrīṣṭena kleśānāṁ sahabhāgitvād ānandata tena tasya pratāpaprakāśe'pyānanandena praphullā bhaviṣyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्