Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 yasya ca karmmaṇoे bhāraṁ praptavān yohan tan niṣpādayan etāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayoḥ pādukayo rbandhane mocayitumapi yogyo na bhavāmi tādṛśa eko jano mama paścād upatiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यस्य च कर्म्मणोे भारं प्रप्तवान् योहन् तन् निष्पादयन् एतां कथां कथितवान्, यूयं मां कं जनं जानीथ? अहम् अभिषिक्तत्राता नहि, किन्तु पश्यत यस्य पादयोः पादुकयो र्बन्धने मोचयितुमपि योग्यो न भवामि तादृश एको जनो मम पश्चाद् उपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যস্য চ কৰ্ম্মণোे ভাৰং প্ৰপ্তৱান্ যোহন্ তন্ নিষ্পাদযন্ এতাং কথাং কথিতৱান্, যূযং মাং কং জনং জানীথ? অহম্ অভিষিক্তত্ৰাতা নহি, কিন্তু পশ্যত যস্য পাদযোঃ পাদুকযো ৰ্বন্ধনে মোচযিতুমপি যোগ্যো ন ভৱামি তাদৃশ একো জনো মম পশ্চাদ্ উপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যস্য চ কর্ম্মণোे ভারং প্রপ্তৱান্ যোহন্ তন্ নিষ্পাদযন্ এতাং কথাং কথিতৱান্, যূযং মাং কং জনং জানীথ? অহম্ অভিষিক্তত্রাতা নহি, কিন্তু পশ্যত যস্য পাদযোঃ পাদুকযো র্বন্ধনে মোচযিতুমপি যোগ্যো ন ভৱামি তাদৃশ একো জনো মম পশ্চাদ্ উপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယသျ စ ကရ္မ္မဏောे ဘာရံ ပြပ္တဝါန် ယောဟန် တန် နိၐ္ပာဒယန် ဧတာံ ကထာံ ကထိတဝါန်, ယူယံ မာံ ကံ ဇနံ ဇာနီထ? အဟမ် အဘိၐိက္တတြာတာ နဟိ, ကိန္တု ပၑျတ ယသျ ပါဒယေား ပါဒုကယော ရ္ဗန္ဓနေ မောစယိတုမပိ ယောဂျော န ဘဝါမိ တာဒၖၑ ဧကော ဇနော မမ ပၑ္စာဒ် ဥပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yasya ca karmmaNOे bhAraM praptavAn yOhan tan niSpAdayan EtAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiSiktatrAtA nahi, kintu pazyata yasya pAdayOH pAdukayO rbandhanE mOcayitumapi yOgyO na bhavAmi tAdRza EkO janO mama pazcAd upatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:25
19 अन्तरसन्दर्भाः  

aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|


sa pracārayan kathayāñcakre, ahaṁ namrībhūya yasya pādukābandhanaṁ mocayitumapi na yogyosmi, tādṛśo matto gurutara ekaḥ puruṣo matpaścādāgacchati|


pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|


avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|


yiśuṁ gacchantaṁ vilokya gaditavān, īśvarasya meṣaśāvakaṁ paśyataṁ|


yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|


dāyūdā īśvarābhimatasevāyai nijāyuṣi vyayite sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;


tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭe viśvasitavyamityuktvā yohan manaḥparivarttanasūcakena majjanena jale lokān amajjayat|


tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|


vayaṁ svān ghoṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumevāsmāṁśca yīśoḥ kṛte yuṣmākaṁ paricārakān ghoṣayāmaḥ|


aham uttamayuddhaṁ kṛtavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्