Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তে যদোপৱাসং কৃৎৱেশ্ৱৰম্ অসেৱন্ত তস্মিন্ সমযে পৱিত্ৰ আত্মা কথিতৱান্ অহং যস্মিন্ কৰ্ম্মণি বৰ্ণব্বাশৈলৌ নিযুক্তৱান্ তৎকৰ্ম্ম কৰ্ত্তুং তৌ পৃথক্ কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তে যদোপৱাসং কৃৎৱেশ্ৱরম্ অসেৱন্ত তস্মিন্ সমযে পৱিত্র আত্মা কথিতৱান্ অহং যস্মিন্ কর্ম্মণি বর্ণব্বাশৈলৌ নিযুক্তৱান্ তৎকর্ম্ম কর্ত্তুং তৌ পৃথক্ কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေ ယဒေါပဝါသံ ကၖတွေၑွရမ် အသေဝန္တ တသ္မိန် သမယေ ပဝိတြ အာတ္မာ ကထိတဝါန် အဟံ ယသ္မိန် ကရ္မ္မဏိ ဗရ္ဏဗ္ဗာၑဲလော် နိယုက္တဝါန် တတ္ကရ္မ္မ ကရ္တ္တုံ တော် ပၖထက် ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:2
41 अन्तरसन्दर्भाः  

yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātropi viśvāso jāyate, tarhi yuṣmābhirasmin śaile tvamitaḥ sthānāt tat sthānaṁ yāhīti brūte sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanopavāsau vinaitādṛśo bhūto na tyājyeta|


aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|


kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|


tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|


mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya


yadā pitarastaddarśanasya bhāvaṁ manasāndolayati tadātmā tamavadat, paśya trayo janāstvāṁ mṛgayante|


tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni etāvadvelāṁ yāvad aham anāhāra āsan tatastṛtīyaprahare sati gṛhe prārthanasamaye tejomayavastrabhṛd eko jano mama samakṣaṁ tiṣṭhan etāṁ kathām akathayat,


tatastairupavāsaprārthanayoḥ kṛtayoḥ satoste tayo rgātrayo rhastārpaṇaṁ kṛtvā tau vyasṛjan|


tataḥ paraṁ tau pavitreṇātmanā preritau santau silūkiyānagaram upasthāya samudrapathena kupropadvīpam agacchatāṁ|


tasmāt samudrapathena gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagare dayālorīśvarasya haste samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|


yūyaṁ sveṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyena krītavāna tam avata,


tataḥ so'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadeśīyānāṁ samīpaṁ preṣayiṣye|


viśeṣataḥ kupropadvīpīyo yosināmako levivaṁśajāta eko jano bhūmyadhikārī, yaṁ preritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan,


kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravṛttāḥ sthāsyāmaḥ|


etasmin samaye ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tena sārddhaṁ mila|


kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|


īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ


yadi vā preritā na bhavanti tadā kathaṁ pracārayiṣyanti? yādṛśaṁ likhitam āste, yathā, māṅgalikaṁ susaṁvādaṁ dadatyānīya ye narāḥ| pracārayanti śānteśca susaṁvādaṁ janāstu ye| teṣāṁ caraṇapadmāni kīdṛk śobhānvitāni hi|


bhinnajātīyāḥ pavitreṇātmanā pāvitanaivedyarūpā bhūtvā yad grāhyā bhaveyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhye yīśukhrīṣṭasya sevakatvaṁ dānaṁ īśvarāt labdhavānasmi|


ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante|


upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|


pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|


kiñca ya īśvaro mātṛgarbhasthaṁ māṁ pṛthak kṛtvā svīyānugraheṇāhūtavān


tadvārā khrīṣṭena bhinnajātīyā anyaiḥ sārddham ekādhikārā ekaśarīrā ekasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|


aparam ārkhippaṁ vadata prabho ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhāno bhava|


tadghoṣayitā dūto viśvāse satyadharmme ca bhinnajātīyānām upadeśakaścāhaṁ nyayūjye, etadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānṛtaṁ kathayāmi|


tasya ghoṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyukto'smi|


aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkṛtāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyeṣu parasmai śikṣādāne nipuṇeṣu ca lokeṣu samarpaya|


kevalo lūko mayā sārddhaṁ vidyate| tvaṁ mārkaṁ saṅginaṁ kṛtvāgaccha yataḥ sa paricaryyayā mamopakārī bhaviṣyati,


kintu tvaṁ sarvvaviṣaye prabuddho bhava duḥkhabhogaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvena kuru ca|


sa ghoccapadaḥ svecchātaḥ kenāpi na gṛhyate kintu hāroṇa iva ya īśvareṇāhūyate tenaiva gṛhyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्