Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lokā aviśrāmam īśvarasya samīpe prārthayanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তুং পিতৰস্য কাৰাস্থিতিকাৰণাৎ মণ্ডল্যা লোকা অৱিশ্ৰামম্ ঈশ্ৱৰস্য সমীপে প্ৰাৰ্থযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তুং পিতরস্য কারাস্থিতিকারণাৎ মণ্ডল্যা লোকা অৱিশ্রামম্ ঈশ্ৱরস্য সমীপে প্রার্থযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တုံ ပိတရသျ ကာရာသ္ထိတိကာရဏာတ် မဏ္ဍလျာ လောကာ အဝိၑြာမမ် ဤၑွရသျ သမီပေ ပြာရ္ထယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintuM pitarasya kArAsthitikAraNAt maNPalyA lOkA avizrAmam Izvarasya samIpE prArthayanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:5
12 अन्तरसन्दर्भाः  

punarahaṁ yuṣmān vadāmi, medinyāṁ yuṣmākaṁ yadi dvāvekavākyībhūya kiñcit prārthayete, tarhi mama svargasthapitrā tat tayoḥ kṛte sampannaṁ bhaviṣyati|


aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|


sa vivicya mārkanāmrā vikhyātasya yohano mātu rmariyamo yasmin gṛhe bahavaḥ sambhūya prārthayanta tanniveśanaṁ gataḥ|


tadā kiṇvaśūnyapūpotsavasamaya upātiṣṭat; ata utsave gate sati lokānāṁ samakṣaṁ taṁ bahirāneyyāmīti manasi sthirīkṛtya sa taṁ dhārayitvā rakṣṇārtham yeṣām ekaikasaṁghe catvāro janāḥ santi teṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpe taṁ samarpya kārāyāṁ sthāpitavān|


anantaraṁ herodi taṁ bahirānāyituṁ udyate sati tasyāṁ rātrau pitaro rakṣakadvayamadhyasthāne śṛṅkhaladvayena baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhe tiṣṭhanato dvāram arakṣiṣuḥ|


tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti|


etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate|


bandinaḥ sahabandibhiriva duḥkhinaśca dehavāsibhiriva yuṣmābhiḥ smaryyantāṁ|


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्