Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तस्माद् यिहूदीयाः सन्तुष्टा अभवन् इति विज्ञाय स पितरमपि धर्त्तुं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্মাদ্ যিহূদীযাঃ সন্তুষ্টা অভৱন্ ইতি ৱিজ্ঞায স পিতৰমপি ধৰ্ত্তুং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্মাদ্ যিহূদীযাঃ সন্তুষ্টা অভৱন্ ইতি ৱিজ্ঞায স পিতরমপি ধর্ত্তুং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသ္မာဒ် ယိဟူဒီယား သန္တုၐ္ဋာ အဘဝန် ဣတိ ဝိဇ္ဉာယ သ ပိတရမပိ ဓရ္တ္တုံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasmAd yihUdIyAH santuSTA abhavan iti vijnjAya sa pitaramapi dharttuM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:3
18 अन्तरसन्दर्भाः  

anantaraṁ kiṇvaśūnyapūpaparvvaṇaḥ prathamehni śiṣyā yīśum upagatya papracchuḥ bhavatkṛte kutra vayaṁ nistāramahabhojyam āyojayiṣyāmaḥ? bhavataḥ kecchā?


yata īśvarasya praśaṁsāto mānavānāṁ praśaṁsāyāṁ te'priyanta|


tadā yīśuḥ pratyavadad īśvareṇādattaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|


ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakāle svayaṁ baddhakaṭi ryatrecchā tatra yātavān kintvitaḥ paraṁ vṛddhe vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavecchā na bhavati tvāṁ dhṛtvā tatra neṣyati|


tadā kiṇvaśūnyapūpotsavasamaya upātiṣṭat; ata utsave gate sati lokānāṁ samakṣaṁ taṁ bahirāneyyāmīti manasi sthirīkṛtya sa taṁ dhārayitvā rakṣṇārtham yeṣām ekaikasaṁghe catvāro janāḥ santi teṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpe taṁ samarpya kārāyāṁ sthāpitavān|


tadā pitara ekādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllokān uccaiḥkāram avadat, he yihūdīyā he yirūśālamnivāsinaḥ sarvve, avadhānaṁ kṛtvā madīyavākyaṁ budhyadhvaṁ|


kiṇvaśūnyapūpotsavadine ca gate sati vayaṁ philipīnagarāt toyapathena gatvā pañcabhi rdinaistroyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|


kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|


kintu phīṣṭo yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyoge mama sākṣād vicārito bhaviṣyasi?


tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|


kintvīśvareṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādo'smāsu samārpyata tadvad vayaṁ mānavebhyo na rurociṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyeśvarāya rurociṣamāṇā bhāṣāmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्