Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 sorasīdonadeśayo rlokebhyo herodi yuyutsau sati te sarvva ekamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragṛhādhīśaṁ sahāyaṁ kṛtvā herodā sārddhaṁ sandhiṁ prārthayanta yatastasya rājño deśena teṣāṁ deśīyānāṁ bharaṇam abhavatṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 सोरसीदोनदेशयो र्लोकेभ्यो हेरोदि युयुत्सौ सति ते सर्व्व एकमन्त्रणाः सन्तस्तस्य समीप उपस्थाय ल्वास्तनामानं तस्य वस्त्रगृहाधीशं सहायं कृत्वा हेरोदा सार्द्धं सन्धिं प्रार्थयन्त यतस्तस्य राज्ञो देशेन तेषां देशीयानां भरणम् अभवत्ं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 সোৰসীদোনদেশযো ৰ্লোকেভ্যো হেৰোদি যুযুৎসৌ সতি তে সৰ্ৱ্ৱ একমন্ত্ৰণাঃ সন্তস্তস্য সমীপ উপস্থায ল্ৱাস্তনামানং তস্য ৱস্ত্ৰগৃহাধীশং সহাযং কৃৎৱা হেৰোদা সাৰ্দ্ধং সন্ধিং প্ৰাৰ্থযন্ত যতস্তস্য ৰাজ্ঞো দেশেন তেষাং দেশীযানাং ভৰণম্ অভৱৎং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 সোরসীদোনদেশযো র্লোকেভ্যো হেরোদি যুযুৎসৌ সতি তে সর্ৱ্ৱ একমন্ত্রণাঃ সন্তস্তস্য সমীপ উপস্থায ল্ৱাস্তনামানং তস্য ৱস্ত্রগৃহাধীশং সহাযং কৃৎৱা হেরোদা সার্দ্ধং সন্ধিং প্রার্থযন্ত যতস্তস্য রাজ্ঞো দেশেন তেষাং দেশীযানাং ভরণম্ অভৱৎং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သောရသီဒေါနဒေၑယော ရ္လောကေဘျော ဟေရောဒိ ယုယုတ္သော် သတိ တေ သရွွ ဧကမန္တြဏား သန္တသ္တသျ သမီပ ဥပသ္ထာယ လွာသ္တနာမာနံ တသျ ဝသ္တြဂၖဟာဓီၑံ သဟာယံ ကၖတွာ ဟေရောဒါ သာရ္ဒ္ဓံ သန္ဓိံ ပြာရ္ထယန္တ ယတသ္တသျ ရာဇ္ဉော ဒေၑေန တေၐာံ ဒေၑီယာနာံ ဘရဏမ် အဘဝတ္ံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:22
9 अन्तरसन्दर्भाः  

paścāt sa yihūdīyapradeśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|


ataḥ kutracin nirupitadine herod rājakīyaṁ paricchadaṁ paridhāya siṁhāsane samupaviśya tān prati kathām uktavān|


te vākkalahakāriṇaḥ svabhāgyanindakāḥ svecchācāriṇo darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|


yaśca nāgastasmai paśave sāmarthyaṁ dattavān sarvve taṁ prāṇaman paśumapi praṇamanto 'kathayan, ko vidyate paśostulyastena ko yoddhumarhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्