Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যাফোনগৰ একদাহং প্ৰাৰ্থযমানো মূৰ্চ্ছিতঃ সন্ দৰ্শনেন চতুৰ্ষু কোণেষু লম্বনমানং ৱৃহদ্ৱস্ত্ৰমিৱ পাত্ৰমেকম্ আকাশদৱৰুহ্য মন্নিকটম্ আগচ্ছদ্ অপশ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যাফোনগর একদাহং প্রার্থযমানো মূর্চ্ছিতঃ সন্ দর্শনেন চতুর্ষু কোণেষু লম্বনমানং ৱৃহদ্ৱস্ত্রমিৱ পাত্রমেকম্ আকাশদৱরুহ্য মন্নিকটম্ আগচ্ছদ্ অপশ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယာဖောနဂရ ဧကဒါဟံ ပြာရ္ထယမာနော မူရ္စ္ဆိတး သန် ဒရ္ၑနေန စတုရ္ၐု ကောဏေၐု လမ္ဗနမာနံ ဝၖဟဒွသ္တြမိဝ ပါတြမေကမ် အာကာၑဒဝရုဟျ မန္နိကဋမ် အာဂစ္ဆဒ် အပၑျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yAphOnagara EkadAhaM prArthayamAnO mUrcchitaH san darzanEna caturSu kONESu lambanamAnaM vRhadvastramiva pAtramEkam AkAzadavaruhya mannikaTam Agacchad apazyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:5
12 अन्तरसन्दर्भाः  

tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandire'ham ekadā prārthaye, tasmin samaye'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan,


tadanantaraṁ prabhustaddammeṣaknagaravāsina ekasmai śiṣyāya darśanaṁ datvā āhūtavān he ananiya| tataḥ sa pratyavādīt, he prabho paśya śṛṇomi|


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravṛttā yā yāphonagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


lodnagaraṁ yāphonagarasya samīpasthaṁ tasmāttatra pitara āste, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇo dvau manujau preṣitavān|


eṣā kathā samastayāphonagaraṁ vyāptā tasmād aneke lokāḥ prabhau vyaśvasan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्