Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততস্তৌ মণ্ডলীস্থলোকৈঃ সভাং কৃৎৱা সংৱৎসৰমেকং যাৱদ্ বহুলোকান্ উপাদিশতাং; তস্মিন্ আন্তিযখিযানগৰে শিষ্যাঃ প্ৰথমং খ্ৰীষ্টীযনাম্না ৱিখ্যাতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততস্তৌ মণ্ডলীস্থলোকৈঃ সভাং কৃৎৱা সংৱৎসরমেকং যাৱদ্ বহুলোকান্ উপাদিশতাং; তস্মিন্ আন্তিযখিযানগরে শিষ্যাঃ প্রথমং খ্রীষ্টীযনাম্না ৱিখ্যাতা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတသ္တော် မဏ္ဍလီသ္ထလောကဲး သဘာံ ကၖတွာ သံဝတ္သရမေကံ ယာဝဒ် ဗဟုလောကာန် ဥပါဒိၑတာံ; တသ္မိန် အာန္တိယခိယာနဂရေ ၑိၐျား ပြထမံ ခြီၐ္ဋီယနာမ္နာ ဝိချာတာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:26
34 अन्तरसन्दर्भाः  

ato yūyaṁ prayāya sarvvadeśīyān śiṣyān kṛtvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|


tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān


aparaṁ teṣāṁ kuprīyāḥ kurīnīyāśca kiyanto janā āntiyakhiyānagaraṁ gatvā yūnānīyalokānāṁ samīpepi prabhoryīśoḥ kathāṁ prācārayan|


iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|


tataḥ paraṁ bhaviṣyadvādigaṇe yirūśālama āntiyakhiyānagaram āgate sati


tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya


kintu śiṣyagaṇe tasya caturdiśi tiṣṭhati sati sa svayam utthāya punarapi nagaramadhyaṁ prāviśat tatpare'hani barṇabbāsahito darbbīnagaraṁ gatavān|


bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


maṇḍalīnāṁ prācīnavargān niyujya prārthanopavāsau kṛtvā yatprabhau te vyaśvasan tasya haste tān samarpya


tatropasthāya tannagarasthamaṇḍalīṁ saṁgṛhya svābhyāma īśvaro yadyat karmmakarot tathā yena prakāreṇa bhinnadeśīyalokān prati viśvāsarūpadvāram amocayad etān sarvvavṛttāntān tān jñāpitavantau|


tatastau śiryyaiḥ sārddhaṁ tatra bahudināni nyavasatām|


paścāt sa ākhāyādeśaṁ gantuṁ matiṁ kṛtavān, tadā tatratyaḥ śiṣyagaṇo yathā taṁ gṛhlāti tadarthaṁ bhrātṛgaṇena samāśvasya patre likhite sati, āpallāstatropasthitaḥ san anugraheṇa pratyayināṁ bahūpakārān akarot,


kintu kaṭhināntaḥkaraṇatvāt kiyanto janā na viśvasya sarvveṣāṁ samakṣam etatpathasya nindāṁ karttuṁ pravṛttāḥ, ataḥ paulasteṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pṛthakkṛtvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kṛtavān|


itthaṁ kalahe nivṛtte sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādeśaṁ prasthitavān|


yuṣmākameva madhyādapi lokā utthāya śiṣyagaṇam apahantuṁ viparītam upadekṣyantītyahaṁ jānāmi|


tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścātte pavitreṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ|


tata āgrippaḥ paulam abhihitavān tvaṁ pravṛttiṁ janayitvā prāyeṇa māmapi khrīṣṭīyaṁ karoṣi|


tasmin samaye śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadeśīyānāṁ vidhavāstrīgaṇa upekṣite sati ibrīyalokaiḥ sahānyadeśīyānāṁ vivāda upātiṣṭhat|


etasyāṁ kathāyāṁ sarvve lokāḥ santuṣṭāḥ santaḥ sveṣāṁ madhyāt stiphānaḥ philipaḥ prakharo nikānor tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyo nikalā etān paramabhaktān pavitreṇātmanā paripūrṇān sapta janān


tataḥ paraṁ śaulaḥ śiṣyaiḥ saha katipayadivasān tasmin dammeṣakanagare sthitvā'vilambaṁ


lodnagaraṁ yāphonagarasya samīpasthaṁ tasmāttatra pitara āste, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇo dvau manujau preṣitavān|


prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhye bhedāḥ santīti vārttā mayā śrūyate tanmadhye kiñcit satyaṁ manyate ca|


deha ekaḥ sannapi yadvad bahvaṅgayukto bhavati, tasyaikasya vapuṣo 'ṅgānāṁ bahutvena yadvad ekaṁ vapu rbhavati, tadvat khrīṣṭaḥ|


samitibhukteṣu sarvveṣu ekasmin sthāne militvā parabhāṣāṁ bhāṣamāṇeṣu yadi jñānākāṅkṣiṇo'viśvāsino vā tatrāgaccheyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?


ityarthaṁ sarvveṣu dharmmasamājeṣu sarvvatra khrīṣṭadharmmayogyā ye vidhayo mayopadiśyante tān yo yuṣmān smārayiṣyatyevambhūtaṁ prabhoḥ kṛte priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ preṣitavānahaṁ|


asmatprabho ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhito varamimaṁ prārthaye|


yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ taireva na nindyate?


yadi khrīṣṭasya nāmahetunā yuṣmākaṁ nindā bhavati tarhi yūyaṁ dhanyā yato gauravadāyaka īśvarasyātmā yuṣmāsvadhitiṣṭhati teṣāṁ madhye sa nindyate kintu yuṣmanmadhye praśaṁsyate|


yadi ca khrīṣṭīyāna iva daṇḍaṁ bhuṅkte tarhi sa na lajjamānastatkāraṇād īśvaraṁ praśaṁsatu|


aparaṁ yūyaṁ tasmād yam abhiṣekaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ ko'pi yad yuṣmān śikṣayet tad anāvaśyakaṁ, sa cābhiṣeko yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|


tvaṁ yad dhanī bhavestadarthaṁ matto vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśeta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dṛṣṭiḥ prasannā bhavet tadarthaṁ cakṣurlepanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्