Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 সোস্মাকং নিকটে কথামেতাম্ অকথযৎ একদা দূত একঃ প্ৰত্যক্ষীভূয মম গৃহমধ্যে তিষ্টন্ মামিত্যাজ্ঞাপিতৱান্, যাফোনগৰং প্ৰতি লোকান্ প্ৰহিত্য পিতৰনাম্না ৱিখ্যাতং শিমোনম্ আহূযয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 সোস্মাকং নিকটে কথামেতাম্ অকথযৎ একদা দূত একঃ প্রত্যক্ষীভূয মম গৃহমধ্যে তিষ্টন্ মামিত্যাজ্ঞাপিতৱান্, যাফোনগরং প্রতি লোকান্ প্রহিত্য পিতরনাম্না ৱিখ্যাতং শিমোনম্ আহূযয;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သောသ္မာကံ နိကဋေ ကထာမေတာမ် အကထယတ် ဧကဒါ ဒူတ ဧကး ပြတျက္ၐီဘူယ မမ ဂၖဟမဓျေ တိၐ္ဋန် မာမိတျာဇ္ဉာပိတဝါန်, ယာဖောနဂရံ ပြတိ လောကာန် ပြဟိတျ ပိတရနာမ္နာ ဝိချာတံ ၑိမောနမ် အာဟူယယ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 sOsmAkaM nikaTE kathAmEtAm akathayat EkadA dUta EkaH pratyakSIbhUya mama gRhamadhyE tiSTan mAmityAjnjApitavAn, yAphOnagaraM prati lOkAn prahitya pitaranAmnA vikhyAtaM zimOnam AhUyaya;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:13
11 अन्तरसन्दर्भाः  

tataste pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇo yihūdīyadeśasthānāṁ sarvveṣāṁ sannidhau sukhyātyāpanna ekaḥ senāpati rnijagṛhaṁ tvāmāhūya netuṁ tvattaḥ kathā śrotuñca pavitradūtena samādiṣṭaḥ|


tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|


tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|


tadā sa cetanāṁ prāpya kathitavān nijadūtaṁ prahitya parameśvaro herodo hastād yihūdīyalokānāṁ sarvvāśāyāśca māṁ samuddhṛtavān ityahaṁ niścayaṁ jñātavān|


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravṛttā yā yāphonagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


lodnagaraṁ yāphonagarasya samīpasthaṁ tasmāttatra pitara āste, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇo dvau manujau preṣitavān|


eṣā kathā samastayāphonagaraṁ vyāptā tasmād aneke lokāḥ prabhau vyaśvasan|


aparañca pitarastadyāphonagarīyasya kasyacit śimonnāmnaścarmmakārasya gṛhe bahudināni nyavasat|


ye paritrāṇasyādhikāriṇo bhaviṣyanti teṣāṁ paricaryyārthaṁ preṣyamāṇāḥ sevanakāriṇa ātmānaḥ kiṁ te sarvve dūtā nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्