Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা নিঃসন্দেহং তৈঃ সাৰ্দ্ধং যাতুম্ আত্মা মামাদিষ্টৱান্; ততঃ পৰং মযা সহৈতেষু ষড্ভ্ৰাতৃষু গতেষু ৱযং তস্য মনুজস্য গৃহং প্ৰাৱিশাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা নিঃসন্দেহং তৈঃ সার্দ্ধং যাতুম্ আত্মা মামাদিষ্টৱান্; ততঃ পরং মযা সহৈতেষু ষড্ভ্রাতৃষু গতেষু ৱযং তস্য মনুজস্য গৃহং প্রাৱিশাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ နိးသန္ဒေဟံ တဲး သာရ္ဒ္ဓံ ယာတုမ် အာတ္မာ မာမာဒိၐ္ဋဝါန်; တတး ပရံ မယာ သဟဲတေၐု ၐဍ္ဘြာတၖၐု ဂတေၐု ဝယံ တသျ မနုဇသျ ဂၖဟံ ပြာဝိၑာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA niHsandEhaM taiH sArddhaM yAtum AtmA mAmAdiSTavAn; tataH paraM mayA sahaitESu SaPbhrAtRSu gatESu vayaM tasya manujasya gRhaM prAvizAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:12
17 अन्तरसन्दर्भाः  

sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|


kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān neṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchroṣyati tadeva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|


tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān


tadā pitarastānabhyantaraṁ nītvā teṣāmātithyaṁ kṛtavān, pare'hani taiḥ sārddhaṁ yātrāmakarot, yāphonivāsināṁ bhrātṛṇāṁ kiyanto janāśca tena saha gatāḥ|


tataḥ pitareṇa sārddham āgatāstvakchedino viśvāsino lokā anyadeśīyebhyaḥ pavitra ātmani datte sati


sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;


te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|


tataḥ paraṁ tau pavitreṇātmanā preritau santau silūkiyānagaram upasthāya samudrapathena kupropadvīpam agacchatāṁ|


bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|


teṣām asmākañca madhye kimapi viśeṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|


tasmāt tatratyāḥ bhrātaro'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agresarāḥ santosmān sākṣāt karttum āgaman; teṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|


etasmin samaye ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tena sārddhaṁ mila|


yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|


prabhestad dinaṁ prāyeṇopasthitam iti yadi kaścid ātmanā vācā vā patreṇa vāsmākam ādeśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tena cañcalamanasa udvignāśca na bhavata|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrotāpi vadatu, āgamyatāmiti| yaśca tṛṣārttaḥ sa āgacchatu yaścecchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gṛhlātu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्