Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 sakalametaṁ vṛttāntaṁ vijñāpya yāphonagaraṁ tān prāhiṇot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 सकलमेतं वृत्तान्तं विज्ञाप्य याफोनगरं तान् प्राहिणोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সকলমেতং ৱৃত্তান্তং ৱিজ্ঞাপ্য যাফোনগৰং তান্ প্ৰাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সকলমেতং ৱৃত্তান্তং ৱিজ্ঞাপ্য যাফোনগরং তান্ প্রাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သကလမေတံ ဝၖတ္တာန္တံ ဝိဇ္ဉာပျ ယာဖောနဂရံ တာန် ပြာဟိဏောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:8
11 अन्तरसन्दर्भाः  

tataḥ paraṁ yad darśanaṁ prāptavān tasya ko bhāva ityatra pitaro manasā sandegdhi, etasmin samaye karṇīliyasya te preṣitā manuṣyā dvārasya sannidhāvupasthāya,


iti kāraṇāt tatkṣaṇāt tava nikaṭe lokān preṣitavān, tvamāgatavān iti bhadraṁ kṛtavān| īśvaro yānyākhyānāni kathayitum ādiśat tāni śrotuṁ vayaṁ sarvve sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|


ityupadiśya dūte prasthite sati karṇīliyaḥ svagṛhasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ekāṁ bhaktasenāñcāhūya


he āgripparāja etādṛśaṁ svargīyapratyādeśaṁ agrāhyam akṛtvāhaṁ


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravṛttā yā yāphonagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


lodnagaraṁ yāphonagarasya samīpasthaṁ tasmāttatra pitara āste, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇo dvau manujau preṣitavān|


eṣā kathā samastayāphonagaraṁ vyāptā tasmād aneke lokāḥ prabhau vyaśvasan|


aparañca pitarastadyāphonagarīyasya kasyacit śimonnāmnaścarmmakārasya gṛhe bahudināni nyavasat|


sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्