Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:48 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

48 tataḥ prabho rnāmnā majjitā bhavateti tānājñāpayat| anantaraṁ te svaiḥ sārddhaṁ katipayadināni sthātuṁ prārthayanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 ততঃ প্ৰভো ৰ্নাম্না মজ্জিতা ভৱতেতি তানাজ্ঞাপযৎ| অনন্তৰং তে স্ৱৈঃ সাৰ্দ্ধং কতিপযদিনানি স্থাতুং প্ৰাৰ্থযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 ততঃ প্রভো র্নাম্না মজ্জিতা ভৱতেতি তানাজ্ঞাপযৎ| অনন্তরং তে স্ৱৈঃ সার্দ্ধং কতিপযদিনানি স্থাতুং প্রার্থযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တတး ပြဘော ရ္နာမ္နာ မဇ္ဇိတာ ဘဝတေတိ တာနာဇ္ဉာပယတ်၊ အနန္တရံ တေ သွဲး သာရ္ဒ္ဓံ ကတိပယဒိနာနိ သ္ထာတုံ ပြာရ္ထယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:48
9 अन्तरसन्दर्भाः  

phirūśina imāṁ vārttāmaśṛṇvan iti prabhuravagatya


tathā ca tasyāntike samupasthāya sveṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthāne nyavaṣṭat


ataḥ sā yoṣit saparivārā majjitā satī vinayaṁ kṛtvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gṛham āgatya tiṣṭhata| itthaṁ sā yatnenāsmān asthāpayat|


tādṛśīṁ kathāṁ śrutvā te prabho ryīśukhrīṣṭasya nāmnā majjitā abhavan|


tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya teṣāṁ strīpuruṣobhayalokā majjitā abhavan|


yataste purā kevalaprabhuyīśo rnāmnā majjitamātrā abhavan, na tu teṣāṁ madhye kamapi prati pavitrasyātmana āvirbhāvo jātaḥ|


yūyaṁ yāvanto lokāḥ khrīṣṭe majjitā abhavata sarvve khrīṣṭaṁ parihitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्