Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 iti kāraṇāt tatkṣaṇāt tava nikaṭe lokān preṣitavān, tvamāgatavān iti bhadraṁ kṛtavān| īśvaro yānyākhyānāni kathayitum ādiśat tāni śrotuṁ vayaṁ sarvve sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ইতি কাৰণাৎ তৎক্ষণাৎ তৱ নিকটে লোকান্ প্ৰেষিতৱান্, ৎৱমাগতৱান্ ইতি ভদ্ৰং কৃতৱান্| ঈশ্ৱৰো যান্যাখ্যানানি কথযিতুম্ আদিশৎ তানি শ্ৰোতুং ৱযং সৰ্ৱ্ৱে সাম্প্ৰতম্ ঈশ্ৱৰস্য সাক্ষাদ্ উপস্থিতাঃ স্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ইতি কারণাৎ তৎক্ষণাৎ তৱ নিকটে লোকান্ প্রেষিতৱান্, ৎৱমাগতৱান্ ইতি ভদ্রং কৃতৱান্| ঈশ্ৱরো যান্যাখ্যানানি কথযিতুম্ আদিশৎ তানি শ্রোতুং ৱযং সর্ৱ্ৱে সাম্প্রতম্ ঈশ্ৱরস্য সাক্ষাদ্ উপস্থিতাঃ স্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဣတိ ကာရဏာတ် တတ္က္ၐဏာတ် တဝ နိကဋေ လောကာန် ပြေၐိတဝါန်, တွမာဂတဝါန် ဣတိ ဘဒြံ ကၖတဝါန်၊ ဤၑွရော ယာနျာချာနာနိ ကထယိတုမ် အာဒိၑတ် တာနိ ၑြောတုံ ဝယံ သရွွေ သာမ္ပြတမ် ဤၑွရသျ သာက္ၐာဒ် ဥပသ္ထိတား သ္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:33
20 अन्तरसन्दर्भाः  

yaḥ kaścid etasya kṣudrabālakasya samamātmānaṁ namrīkaroti, saeva svargarājaye śreṣṭhaḥ|


kintu agrīyā aneke janāḥ paścāt, paścātīyāścāneke lokā agre bhaviṣyanti|


yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gṛhlīyāt sa kadāpi tadrājyaṁ praveṣṭuṁ na śaknoti|


ato yāphonagaraṁ prati lokān prahitya tatra samudratīre śimonnāmnaḥ kasyaciccarmmakārasya gṛhe pravāsakārī pitaranāmnā vikhyāto yaḥ śimon tamāhūाyaya; tataḥ sa āgatya tvām upadekṣyati|


tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvaro manuṣyāṇām apakṣapātī san


ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadeśīyānāṁ samīpaṁ preṣitā taeva tāṁ grahīṣyantīti yūyaṁ jānīta|


kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu|


tadānīṁ mama parīkṣakaṁ śārīrakleśaṁ dṛṣṭvā yūyaṁ mām avajñāya ṛtīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gṛhītavantaḥ|


yasmin samaye yūyam asmākaṁ mukhād īśvareṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samaye tat mānuṣāṇāṁ vākyaṁ na mattveśvarasya vākyaṁ mattvā gṛhītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhye tasya guṇaḥ prakāśate ca|


ataeva he mama priyabhrātaraḥ, yuṣmākam ekaiko janaḥ śravaṇe tvaritaḥ kathane dhīraḥ krodhe'pi dhīro bhavatu|


ato heto ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇe samarthaṁ ropitaṁ vākyaṁ namrabhāvena gṛhlīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्